________________
२६
परिशियपर्वणि प्रथम सर्गः।
अहमघाटको ऽमौति ज्येष्ठः म श्रेष्ठिसूर्वदन् । कनिष्ठस्य शुन इव प्रवेष्टुं न रहे ऽप्यदात् ॥२७३॥ जिनदामो ऽन्यदा दोव्यनन्येन द्यूतकारिणा । मंजातानकल हे मद्यो ऽस्त्रेण न्यहन्यत ॥२७ ४ ॥ फलं द्यूतविषतरोरायुधाघातवेदनम् । जिनदामो ऽन्त्र भृद्रक दव भूमितने लुठन् ॥२७५॥ खननावर्षभदत्तमूर्भो परमाईत । प्राणिमात्रमाधारिण्या दयया जौवयानुजम् ॥२७६॥ पात्रं कौतर्विशुद्धायाः म बन्धुः म च नायकः । यो वन्धु मेवकं चाभ्युद्धरते व्यमनावटात् ॥२०७॥ ऋषभो ऽप्यन्यधागत्वावर खजनेरितः । ममाश्वमिहि हे वत्स बाम्ये वामौषधादिभिः ॥२७॥ जगाट जिनदामो ऽपि क्षमस्व मम दुर्नयान् । कार्यमामुग्मिकं कुर्या जीवितव्यास्पृहम्य मे ॥२७६ ॥ प्रयच्छ परलोकाध्वप्रस्थितस्य ममाधुना । धर्मोपदेशपाथेयमार्यानशनपूर्वकम् ॥२८॥ ऋषभो ऽप्यन्वशादेवमनुज निर्ममो भव । जप स्वच्छमनाः पञ्चपरमेष्ठिनमस्क्रियाम् ॥९८१॥ एवमाद्यनुशिय्यानुजन्मानम्टषभः खयम् । आराधना मानशनां कारयामास शुद्धधीः ॥२८॥ विपद्य जिनदामो ऽपि तेन पण्डितमृत्युना । जम्बदीपाधिपो जजे देवो ऽयं परमर्द्धिक' ॥२८३॥