________________
परिशियपर्वणि प्रथमः सर्गः।
विपेदे धारिणौ सूतिरोगे तनयः पुनः । अदृटमाटक: मो ऽमृत्युमानिव निरक्षरः ॥ ११६ ॥ अरण्यमहिषौचौरं पाययित्वा मुहुर्मुडः । मोमेन्दुरार्पयद्याच्या धारणाय तमर्भकम् ॥१२॥ अवाप सापि पञ्चत्वं कालेन कियतापि हि । धात्री दैववशेनानुयियासुरिव धारिणीम् ॥१२॥ अपोप्यन्महिषीचौरं सोमेन्दुम्तं शि स्वयम् । याविषयः शयानो वा स्वयमझे दधार च ॥ १२२ ।। म क्रमावर्धमानो ऽभूत्पादचंक्रमणक्षमः । चक्रे च प्रत्यह पांशुक्रौडां वनमगार्भकैः ॥ १२३ ॥ एधोभिः स्वयमानौतेनॊवारैः स्वयमाहतैः । स्वयं रमवतौं कृत्वा मोमेन्दुस्तमभोजयत् ॥ १२४ ॥ वनधान्र्वनफलैः पोषं पोषं तमर्भकम् । सोमचन्द्रो व्यधादात्मसखं तपमि दुस्तपे ॥ १९५॥ यौवनाभिमुग्वालङ्कर्मोण: सर्वकर्मसु । पिहचर्याप्रवीणो ऽमृद्ध वल्कलचौर्यपि ॥ १२६॥ फलाद्यानयनैनित्यमङ्गसंवाहनेन च । शुश्रुषां स पितुश्चक्रे सा हि सर्वत्रतोत्तमा ॥ १२७॥ भाजन्मब्रह्माचार्य व्रती वल्कलचौर्यभृत् । स्त्रीणां नामापि नाज्ञासौदस्तौके निवसन्वने ॥ १२८॥
प्रसन्नचन्द्रः शुश्राव वनस्थस्थान्यदा पितुः । धारिणौकुचिसम्भूतं सुतं मोदरमात्मनः ॥१२६॥