________________
74. सक्का सहेडं आसाए कंटया
प्रमोमया उच्छहया नरेणं । प्रणासए जो उ सहेज्ज कंटए
वईमए कण्णसरे, स पुज्जो ॥
75. मुहत्तदुक्खा हु हवंति कंटया
अप्रोमया, ते वि तमो सुउद्धरा । वायादुरुत्ताणि दुरुद्धराणि
वेराणुबंधीणि महन्भयाणि ॥
76. समावयंता वयणाभिघाया
कणंगया दुम्मणियं जणंति । धम्मो ति किच्चा परमग्गसूरे
जिईदिए जो सहई, स पुज्जो ॥
77.
प्रवण्णवायं च परम्मुहस्स
पच्चक्खनो पडिणीयं च भासं । पोहारिणि अप्पियकारिणि च
भासं न भासेज्ज सया, स पुज्जो ॥
28 ]
[ दशवकालिक