SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ४११ नुरागात् , समाप्तिमेतस्य हि संकरोमि । परन्तु प्रष्टुं यतते मदीया, बुद्धिः प्रसन्नोऽसि च पृच्छयते मया ॥ १४४ ॥ मदीयवार्ता कटुकास्ति किन्तु, लग्ना भवेन्नात्र विचारणीयम् । यदा मदीया कटुकाऽस्ति वाणी, ज्ञातव्यमेवं च मदीयरोगाः ॥ १४५ ॥ शाम्यन्ति कटौषधि। सेवनेन, शीघ्रं भवेद्रोगनिवृत्तिरेवम् । मुक्त्वा च कटौषधमुग्रतेजो, रोगी ध्रुवं पावयतेऽतिशीघ्रम् ॥१४६॥ तद्रोगशान्तिर्भवतीति ज्ञात्वा, मदीयवार्तामपि संसहख । खकीयभावान्न हि रोद्धमस्ति, शक्तिर्मदीयेति विमावनीयम् ॥ १४७॥ महानुभावोऽस्ति च दुर्वलोऽस्मि, तथाऽसमर्थोऽहमिति प्रधार्य । क्षमा विधेया च महात्मनस्तु, भवन्ति क्षान्तेश्च सुभाजनानि ॥ १४८ ॥ गुरुर्मदीयोऽस्ति फकीरचन्द्रो, ज्ञानं मया लब्धामिदं यतश्च । बोधं च लब्ध्वा सुक्रियां करोमि, ततोऽमरत्वं च भवेत्स्फुटं मे ॥ १४९॥ इति ममाक्रन्दनकाव्यम् ।। ज्ञातृपुत्र-महावीरका सिद्धान्त (१) जगत्में दो द्रव्य मुख्य [ substances ] हैं, एक जीव [soul ] दूसरा मजीव [non soul] | अजीवके पुद्गल [matter] धर्म [ medium of motion to soul and matter] जीव और पुद्गलके चलनेमें सहकारी। अधर्म medium of rest to soul and matter जीव और पुद्गलके ठहरनेमें सहकारी । काल Time वर्तना लक्षण, वान् और आकाश Space स्थान देनेवाला । इस प्रकार पांच भेद हैं।" .. (२) खभावकी अपेक्षा सवीव समान और शुद्ध हैं, परन्तु अनादिकालसे कर्मरूप पुद्गलोंके सम्वन्धसे वे अशुद्ध है, जिस प्रकार सोना खानसे मिट्टीमें मिला हुआ अशुद्ध निकलता है। ..
SR No.010691
Book TitleVeerstuti
Original Sutra AuthorN/A
AuthorKshemchandra Shravak
PublisherMahavir Jain Sangh
Publication Year1939
Total Pages445
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy