SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ संस्कृवटीका-हिन्दी-गुर्जरभाषान्तरसहिता २९७ विषय भोग किम्पाक सम, लखि दुःख फल परिणाम । जब विरक्त तू होयगा, तव सुधरेगा काम ॥ ४६॥ भोगः किम्पाकतुल्योऽस्ति, तदन्ते वीक्ष्य सङ्कटम् । . विरक्तस्तु यदा भावी, तदा कायं तु सेत्स्यति ॥ ४६॥ एरे! मन मेरे पथिक, तू न जाव वहँ ठोर । वटमारा पांचों जहां, कर साहको चोर ॥४७॥ मम पाथ मनस्त्वं रे! गच्छ मा तत्र कर्हिचित् । दस्यवो यन पञ्चापि, साधु चौरं प्रकुर्वते ॥ ४७ ॥ आरम्भ विषय कषायकों, कीनी बहुतिक वार । कारज कछु सरिया नहीं, उलटा हूवा रबार ॥४८॥ मोगारम्भकषायास्तु, बहुशो विहितास्त्वया । कार्यसिद्धिस्तु नो जाता, जातः प्रत्युत लज्जितः ॥ ४८ ॥ चारों संज्ञामें सदा, सुते निपुण चित्त लाग । गुरु समझावें कठिनसों, उपजे तउ न विराग ॥४९॥ प्रबोधयति सज्ञाभिर्गुरुश्चतसृभिर्बुवम् । शानाय चित्तवैराग्यं, जायते ते तथापि नो ॥ ४९ ॥ खैर हुआ जो कुछ हुआ, अब करनो नहिं जोग । विना विचारे तें किया, ताका ही फल भोग ॥५०॥ अस्तु जातं तु यजातं, प्रमादं नाधुना कुरु । असमीक्ष्य कृतं यत्तु, मुंश्व तस्य फल ध्रुवम् ॥ ५० ॥ इति रागनिवारणाझम् अथ द्वेषनिवारणाझं कथ्यते बुरो कहे कोऊ तो भनी, तो तू भला जु मान । बूरा मीठा होतहै, सव वनिह पकवान ॥ ५१॥ अप्रिय *वक्ति यस्तुभ्यं, त्व तु जानीहि तत्प्रियम् । वूिरा मिष्ठं भवत्यत्र, पक्कानं तेन जायते ॥५१॥ * 'बुरा' इति भाषायाम् । । 'भला इति भाषायाम् । 'बुरा'। इति अन्दस्य दीर्घाकारत्वेन प्रयोगस्तदा भाषाया शर्करापर्याय.।' । - -
SR No.010691
Book TitleVeerstuti
Original Sutra AuthorN/A
AuthorKshemchandra Shravak
PublisherMahavir Jain Sangh
Publication Year1939
Total Pages445
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy