SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता २८१ मनस्यपापजनिर्मवान् स्वीयवचांस्युवाप । यतिप्रियः क्षितविश्वतापशिलं वचः शीततम ललाप ॥ २॥ शुभा भवदृष्टिरितानुतापहेला जनं यं भगवन्नवाप । मत्ताशयः कोऽपि न हि प्रलापविपत्तिपत्तिस्तमरिस्तताप ॥३॥ जज्ञे भवान् वीर ! लसत्कलाप! यस्याशये प्रीणितसत्कलाप । कृत्येष्वनैषद्भिवदीयलापतिग्मद्युतिस्तं प्रणताचलाप! ॥४॥ इति मुदितमनस्को मूर्धगाचार्यनामाऽक्षरकमलनिबन्धैर्वन्धुरैः संस्तुतो यः । कमलविजयसङ्ख्यावद्विनेयाणुरेणी, स भवतु मयि “देवो दत्तदृष्टिः सतुष्टिः ॥ ५॥ इति षोडशदलकमलबन्धबन्धुरं श्रीशासनाधीशवर्धमानजिनस्तवनम् ॥ ' अनवरतममरनरवरशतनतपदकमलयमल! मलदलन! अतपशदचरणचयमय ! ततरभरधरणधवल ! जय ॥ १॥ जयसरसवचनवशजन ! समधन ! सदवयवसरलकरचरण ! जलजदलनयन ! गतमल! शशधरवरवदन! गजगमन ॥२॥ जय सदय ! सनय ! भवदवकवलन [शमन ] नवजलदसमयसम ! अचलबल ! सकलभयहर! शमदमलयभवन ! जगदवन ! ॥ ३॥ अदमतमकरणगजगणखरतरखरनखरनखरभवधरण! अवतमसमसममघमयमपहर मम समयतपनपद ! ॥४॥ हतसततभवजगमचर मत कर लसदभय दहन कमनग! अपनय मम भवरसमरमशरणजनशरण ! गतमरण! ॥ ५॥ असदयवशभवदवकरगतरसदलपटलहरणखरपवन ! मम वचनमनसमहमहरवतर कनकनगवदतरल ॥ ६॥ जनमथनमदनधनमदफणधरगरलदरदमनपतगवर ! हतशकलमव मम जननजलगतलवणकण्वदमलय ॥७॥ नमदमलनयनकजवनदशशतकरवहलगहनभवदहन ! अकरणगम
SR No.010691
Book TitleVeerstuti
Original Sutra AuthorN/A
AuthorKshemchandra Shravak
PublisherMahavir Jain Sangh
Publication Year1939
Total Pages445
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy