SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता २७९ : भग्नाकृत्यपथो जिनेश्वरवरो भव्याजमित्रः क्रियादिष्टं तत्वविगानदोषरहितैः सूक्तैः श्रवस्तर्पणः । जन्माचिन्त्यसुखप्रदः सुरचितारिष्टक्षयो वः सदा, . दाता शोभनवादिधीः कजदलायामेक्षणः संविदा ॥ २६॥ [कविनामगुप्तः] श्रीमद्धामसमग्रविग्रह, मया चित्रस्तवेनाऽमुना, . . - नूतस्त्वं पुरुहूतपूजित ! विमो ! सद्य प्रसधैधि माम् । ख्यातज्ञातकुलावतंस ! सकलत्रैलोक्यकप्तान्तरस्फारक्रूरतरज्वरस्मरतरत्संरब्धरक्षारतः ॥ २७॥ वीरस्तवः मुक्तोमन्दोदयो: शमद कलकलाऽऽसातमोहारिदोऽश्री- - - मुक्तोमन्दोदयो/श मदकलकलासाऽतमो हारिदोश्रीः। . . नीरागो वर्धमानाऽयमहजयभयासामहीनः सुधीरा-. । नीरागो वर्धमानाऽयमहजयभया साम हीनः सुधीरा ॥ प्रवरकुण्डनराधिपनन्दनं, वरमहाव्रतपञ्चविकाशकम् । .... कृतसुराधिपमोक्षमहोत्सवं, चरमतीर्थपति सुतरां स्तुवे ॥ १॥ . . कणयसमसरीरं मोहमल्लेगवीरं, दुरियरयसमीरं पावदावग्गिनीरम् । सुगहियभवतीरं लोअलंकारहीरं, पणमह सिरिवीरं मेरुसेलेसंघीरम् ।। त्रिदशविहतमानं सप्तहस्तांगमानं, दलितमदनमानं सद्गुणैर्वर्धमानम् । 'अनवरतममानं क्रोधमत्यस्यमानं, जिनवरमसमानं संस्तुवे वर्धमानम् ।।
SR No.010691
Book TitleVeerstuti
Original Sutra AuthorN/A
AuthorKshemchandra Shravak
PublisherMahavir Jain Sangh
Publication Year1939
Total Pages445
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy