SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २.७६ : - - - -, ,वीरस्तुतिः।... , . , नमाऽनाश्रितशर्मासु, नेहमन्ददयान्वित । .. । तथा त्वत्तः सुरेश त्वं, केतुबोधिधियं हितः ॥ १९ ॥ [वज्रम्] यस्तेऽष्टादशचित्रचक्रविमलं वीर.! स्तवं संश्रियं, । भक्त्यैवं कुलमण्डनोऽतत महाज्ञानातनुश्रीशुभ ! .. मुक्तश्रीयुतचन्द्रशेखरगुरुपाज्यप्रसादादमुं, तं तातात वरः स शान्ततम शं भासा ततः सन्ततम् ॥ २० ॥ [परिधिकाव्यम् ] चक्राऽयोमुखशूलशंखसहिते सुश्रीकरीचामरे,. . सीरं भल्लशरासने असिलता शक्त्यातपत्रे रथः। - कुम्भार्धभ्रमपङ्कजानि च शरस्तस्मात् त्रिशूलाशनी, - '' चित्रैरेभिरभिष्टुतः शुभधियां वीर! त्वमेधि श्रिये ॥ २१ ॥ इति वीरस्तवः । . (अथ वीरस्तवनम - - चित्रैः स्तोष्ये जिनं वीरं, चित्रकृत् चरितं मुदा।' प्रतिलोमानुलोमाद्यैः, खाद्यैश्वातिचारुमिः ॥ १ ॥ .. वन्देऽमन्ददमं देवं, यः शमाय यमाशयः । .. नायेनघ घना येनापाकृता ममताकृपा ॥२॥ . . . . . [प्रतिलोमानुलोमपादः] दासतां तव भागारा, न चेयायमतामस । . . समतामययाचेन रागाभावततां सदा ॥३॥ [अनुलोमप्रतिलोमः] वरदानवरादिन्व न्वदिरावनदारव। ... , याज्यदेव भयान्यास सन्याया भवदेज्यया ॥[अर्धप्रतिलोमानुलोमः]
SR No.010691
Book TitleVeerstuti
Original Sutra AuthorN/A
AuthorKshemchandra Shravak
PublisherMahavir Jain Sangh
Publication Year1939
Total Pages445
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy