SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ नमोत्थुणं समणस्स भगवओ णायपुत्त महावीरस्स। वीरस्तुतिः। हिन्दी-गुर्जरभाषान्तरसमुल्लसितया संस्कृतटीकया सनाथीकृता . पुच्छिस्सु णं समणा माहणा य, आगारिणो या परतित्थिआ य। से केइ गंतहियं धम्ममाहु, अणेलिसं साहुसमिक्खयाए॥१॥ संस्कृतच्छायाअप्राक्षुः श्रमणा ब्राह्मणाश्च, अगारिणश्च परतीर्थिकाश्च । स क इत्येकान्तहितं धर्ममाह, अनीशं साधुसमीक्षया ॥१॥ अथ ज्ञातृपुत्रमहावीरजैनसंघीया-संस्कृतटीकाकर्तुमंगलाचरणम् । ध्यायं ध्यायमशेषशक्रप्रमुखाऽमार्चिताधिद्वयं, मोक्षश्रीपरिणीतिसम्भवमहानन्दोल्लसन्मानसम् । श्रीवीरमभुमीश्वरं तदनु च ज्ञानप्रदं श्रीगुरुं,.. नाम नाममशेषभव्यमहितं श्रीफूलचन्द्रो मुनिः १.
SR No.010691
Book TitleVeerstuti
Original Sutra AuthorN/A
AuthorKshemchandra Shravak
PublisherMahavir Jain Sangh
Publication Year1939
Total Pages445
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy