SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २०२ . वीरस्तुतिः। . ... ... शून्यः । एतच्च रात्रिभोजनं प्रथमचरमतीर्थकरतीर्थयोः-ऋजुजडवक्रजडपुरुषापेक्षया मूलगुणत्वख्यापनार्थ महाव्रतोपरि पठितं मध्यमतीर्थकरतीर्थेषु पुनः ऋजुप्रज्ञपुरुषापेक्षयोत्तरगुणवर्ग इति ॥ . • · तथा च योगशास्त्रेऽपि-- . . . . . . . ___ अन्नं प्रेतपिशाचाद्यैः, संचरद्भिनिरंकुशैः।। . . उच्छिष्टं क्रियते यत्र, तत्र नाद्यादिनात्यये ॥ ., तथा- . , घोरान्धकाररुद्धाक्षः, पतन्तो यत्र जन्तवः। नैव भोज्ये निरीक्ष्यन्ते, तत्र भुञ्जीत को निशि ? . रात्रिभोजने दृष्टान् दोषानाह..' "मेघां पिपीलिका हन्ति, यूका कुर्याजलोदरम् । कुरुते मक्षिका वान्ति, कुष्ठरोगं च कोलिकः ॥" "कण्टको दारुखण्डं च, वितनोति गलव्यथाम् । व्यञ्जनान्तर्णिपतितस्तालु विध्यति वृश्चिकः ॥" "विलमश्च गले वालः, खरमंगाय जायते । इत्यादयो दृष्टदोषाः, सर्वेषां निशि भोजने ॥" यदाहुः *मेहं पिपीलियाओ, हणंति वमणं च मच्छिया कुणइ, जूया ' * मेघां पिपीलिका मन्ति, वमनं च मक्षिका करोति, • यूका जलोदरत्वं, कोलिक. कुष्ठरोगं च । बालः खरस्य भंगं, कण्टको लगति गले दारु,च, तालनि विध्यति अलिव्यंजनमध्ये भुज्यमानः । जीवाना-कुन्थ्वादीना, घांतनं भाजनधावनादिषु । ''- एवमादिरजनीभोजनदोषान् , के. कवयितुं शक्नोति ॥ . .
SR No.010691
Book TitleVeerstuti
Original Sutra AuthorN/A
AuthorKshemchandra Shravak
PublisherMahavir Jain Sangh
Publication Year1939
Total Pages445
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy