SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता १९९ सं० टीका-स वीरभगवान स्त्रियं स्त्रीसम्पर्क सम्भोगं च मैथुनं स्त्रीवेदपुरुषवेदोदय, रात्रिभोजनसहित निरन्तरं वारयित्वा परित्यज्य, उपलक्षणादन्यान्यपि प्राणातिपातादीनि ग्राह्याणि । परन्तु रात्रिभोजने तु सुतरां त्रसानामपि हिंसाऽनिवार्य्यसयोगेन भवत्यवेत्यनेन रात्रिभोजनं त्याज्यमेवेति भावः । यथाहपुरुषार्थसिद्ध्युपाये "रात्रौ मुंजानानां यस्मादनिवारिता भवति हिंसा, 'हिंसाविरतस्तस्मात्त्यक्तव्या रात्रिभुक्तिरपि" ॥ १२९ ॥ "रागाद्युदयपरत्वादनिवृत्ति तिवर्तते हिंसा ।। रात्रिंदिवमाहरतः कथं हि हिंसा न सम्भवति" ॥ १३० ।। “यद्येवं तर्हि दिवा कर्तव्यो भोजनस्य परिहारः । भोक्तव्यं तु निशाया नेत्थं नित्यं भवति हिंसा" ॥ १३१॥ नैवं वासरभुक्तर्भवति हि रागाधिको रजनिभुक्तौ ।। अन्नकवलस्यभुक्तर्भुक्ताविव मांसकवलस्य ॥ १३२ ॥ अकाले भुञ्जानः परिहरेत् कथं हिंसाम् ।। अपि बोधितः प्रदीपो भोज्यजुषां सूक्ष्मजीवानाम् ॥१३३॥ कि वा बहुप्रलपितैरिति सिद्धं यो मनोवचनकायैः । परिहरति रात्रिमुक्ति सततमहिंसां स पालयति ॥ १३४ ॥ अहिंसाणुव्रतपालको नरो रात्रिभोजनं वर्जयतीति दर्शयनाह; सागारधर्मामृते- अहिंसाव्रतरक्षार्थ, मूलवतविशुद्धये । नक्तं भुक्तिं चतुर्धाऽपि सदा धीरस्त्रिधा त्यजेत् ॥ २४ ॥
SR No.010691
Book TitleVeerstuti
Original Sutra AuthorN/A
AuthorKshemchandra Shravak
PublisherMahavir Jain Sangh
Publication Year1939
Total Pages445
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy