SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ . १२६ । वीरस्तुतिः। . ... अन्यच्चापि.- . : "मातृखेसूसुतातुल्या, निरीक्ष्य परयोषितः । खकलत्रेण यस्तोषश्चतुर्थ तद्णुव्रतम् ॥" , "दुःखानां निधिरन्यस्त्री, सुखानां प्रलयानलः। व्याधिवदुःखवत्त्याज्या, दूरतः सा नरोत्तमैः ॥” . "स्वभर्तारं परित्यज्य, या परं याति निस्त्रपा। .. विश्वासं श्रयते तस्यां, कथमन्यः खयोषिति ॥" "किं सुखं लभते मर्त्यः सेवमानः परस्त्रियम् । . केवलं कर्म बध्नाति, श्वभ्रभूम्यादिकारणम् ।।" - . यत: "विन्दन्ति परमं ब्रह्म, यत्समालम्ब्य योगिनः। . तगतं ब्रह्मचर्य स्याद्धीरधौरेयगोचरम् ॥" . __ "एकमेव व्रत श्लाध्य, ब्रह्मचर्य जगत्रये ।। यद्विशुद्धिं समापन्नाः पूज्यन्ते पूजितैरपि ॥" तन्मते दशधा मैथुनम्"आद्यं शरीरसंस्कारो, द्वितीयं वृष्यसेवनम् , . तौर्यत्रिकं तृतीयं स्यात् , संसर्गस्तुर्यमिष्यते । योषिद्विषयसंकल्पः, पञ्चमं परिकीर्तितम् । । तदंगवीक्षणं षष्ठं, संस्कारः सप्तमं मतम् ॥" "पूर्वानुभोगसम्भोगस्मरणं स्यात्तदष्टमम् । ' नवमं भाविनीचिन्ता, दशमं वस्तिमोक्षणम् ॥" "किम्पाकफलसंभोगसन्निमं तद्धि मैथुनम् । आपातमात्ररम्यं स्याद्विपाकेऽत्यन्तमीतिदम्॥" ।
SR No.010691
Book TitleVeerstuti
Original Sutra AuthorN/A
AuthorKshemchandra Shravak
PublisherMahavir Jain Sangh
Publication Year1939
Total Pages445
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy