SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ११६ । वीरस्तुतिः।...यदाहुलौकिका अपि । , , .... , "श्रूयतां धर्मसर्वस्वं, श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि, परेषां न समाचरेत् ॥” : .. राज्यादधिक प्राणा: प्रियाः। यथा,"प्राणी प्राणितलोमेन, यो राज्यमपि मुश्चति । तद्वधोत्थमघं सर्वोदिानेऽपि न शाम्यति ॥" - fमार्यमाणस्य- हेमाद्रि, राज्यं वाऽथ प्रयच्छतु ।, तदनिष्टं परित्यज्य, जीवो जीवितुमिच्छति ॥" दीर्यमाणः कुशेनापि, यः खांगे हन्त दूयते । निर्मन्तून् स कथं जन्तुनन्तयेन्निशितायुधैः ।।" तथोक्तं"स्सातलं यातु यदन पौरुषं, क नीतिरेषाऽशरणो ह्यदोषवान् ; निहन्यते यद्वालिनातिदुर्बलो, हहा महाकष्टमराजकं जगत् ।।" पुनश्च-"म्रियखेत्युच्यमानोऽपि, देही भवति दुःखितः । मार्यमाणः प्रहरणैर्दारुणैः स कथं भवेत् ॥" पुनरपि हिंसकानिन्दति "कुणिर्वरं वरं पंगुरशरीरी वरं पुमान् । ..' अपि सम्पूर्णसागो, न तु हिंसा परायणः ॥" स्वार्थिकी हिंसापि हानीया, यथा"हिंसा विघ्नाय जायेत, विघ्नशान्त्यै कृतापि हि। कुलाचारधियाऽप्येषा, कृता कुलविनाशिनी ॥" "अपि वंशक्रमायाता, यस्तु हिंसां परित्यजेत् । सं श्रेष्ठः सुलस इव, कालसौकरिकात्मजः ॥"
SR No.010691
Book TitleVeerstuti
Original Sutra AuthorN/A
AuthorKshemchandra Shravak
PublisherMahavir Jain Sangh
Publication Year1939
Total Pages445
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy