SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ 23 ( 2 ) Manusyā मनुष्या Human Beings (3) Tiryancas तिर्यञ्चा Sub-human Creatures; Brutes and (4) Nairika/ नैरयिका : Hellish Beings. They are of five types viz. Ekéndriyāh एकेन्द्रियाः". Onesensed Living Beings (2) Dvi- indriya द्वीन्द्रिया : Two-sensed (3) Tri- indriyāh श्रीन्द्रियाः Three-sensed 4) Caturindriyah चतुरिन्द्रियाः Four-sensed and (5) Pancéndriyah पञ्चेन्द्रिया : Five-sensed. They are of six types viz. ( 1 ) Prithvikāyikah पृथ्वीकारिकाः Earth-bodied (2) Apkāyikā? अल्कायिकाः Water-bodied (3 Tejas kayikā? तेजस्कायिका: Fire-bodied 4) Vayu kāyika/ वायुकारिकाः Air-bodied (5) Vanaspati kāyikah वनस्पतिकायिकाः Vegetable-bodied and (6) Trasakāyika सकायिकाः Moving Beings, Prithvi Kyika jivas. अथ केषां पृथ्वीका ति तद्विज्ञानाय सूत्रकृदाथाद्वयेन तद्विशेषानाहफलिह - मणि - रयण - विद्दुम- हिंगुल - हरियाल - मग सिलर - सिंदा । कणगाइ धाऊ - सेठी - वण्णिय - अरणेय - पलेवा ॥ ३ ॥ अभय - तूरी - ऊसं मट्टिय - पाहाणजाइओऽणेगा । सोवीरंजण - लुगाइ पुढवी - भेयाह इच्चाइ ॥ ४ ॥ Phaliha-Mani-Rayana-vidduma hingula hariyala manasila-rasindā. Kanagâi dhāū-sédhi-vanniva-aranéttaya-paleva 3. Abbhaya-türi-Usam-mattiya pāhāna jaio'négā Soviranjana lunāi pudhavi bhéyaliccai 4. [ स्फटिक मणि-रत्न - विद्रुम-हिङ्गुल- हरिताल - मनःशिला - रसेन्द्राः । कनकादयो धातवः खटिका - वर्णिका - अरणेटक:- पलेवकः ॥ ३ ॥ अभ्रकं तूर्यषं मृतिका पाषाणजातयोऽनेकाः । सौवीराज्ञ्जन - लवणादयः पृथ्वीभेदा इत्यादयः || ४ || Sphatika-maņi-ratna-vidruma-hingula-haritāla-mānaḥ- s'ilā—rasén drāḥ 3 Karakādaya dhātva-khatika-varnika- araneta kah-palévakan 3.
SR No.010679
Book TitleJiva Vichar Prakaranam
Original Sutra AuthorN/A
AuthorRatnaprabhvijay
PublisherRatnaprabhvijay
Publication Year
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy