SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ 5 सज्ज्ञानभास्करं वीरं नत्था वार्णा निजं गुरुमं । कुर्वे जीवविचारस्य, कारिकां सुखबोधिकाम् || १ | 1. Sajjnana bhaskaram Viram, natvā Vāņīm nijam gurum Kurvé Jiva-vicara sya kārikām sukhabodhikām. • 1. Having done obeisance to Vira ( Sramana Bhagavān Mahavira)-the Sun of Right Knowledge), to the Goddess of Speech, and to my own preceptor, I compose ( this ) easy com - mentrary on “Jiva-vicāra". Principal Types of liva. अथ ग्रन्थोक्तवाच्य निर्वाtितथा पूर्व जीवस्त्ररूपं व्याचिख्यासुराह जीवा मुत्ता, संसारिणी य तस थावरा य संसारी । पुढवी - जल-जल - वाऊ - वणसई थावरा नेया ॥ २ ॥ 2. Jivā muttā samsārino ya tasa thāvarā ya samsārī. Pudhavi- jala-jalana- vāū- vanassai thāvāra neya. [जीवा मुक्ताः संसारिणश्च त्रसाः स्थावराश्च संसारिण: । पृथ्वी जलं ज्वलनः वायुर्वनस्पतिः स्थावरा ज्ञेयाः ॥ २ ॥ 2 Jivä muktāḥ samsāriņaśca trasāḥ sthāvarāśca saṁsāriṇaḥ Prithvī jalam jvalanah vāyu- 1 - vanaspatih sthāvarā jñéyah 2] Trans 2. Jivas are Mukta* as well as Mundane-Moveable and Immoveable are (the two varieties of) mundane beings. Earth, Water, fire, Air, and Vegetation should be known as immoveable. 2 46 व्याख्या - २. “ जीव त्ति " " जीव प्राणधारणे " अजीवन जीवन्ति जीविष्यन्त्यायुयेोगेनेति निरुक्तवशाज्जीवाः । ते द्विधा - एके मुक्ताः "मुच्छ मोचने " मोचनान्मुक्ताः निष्टपितदुष्टाष्टकर्मविपाका आत्यन्तिकदेहादि वियोगवन्तः । चः पुनरर्थे, ततः “ संसारिणः " तत्र संसरणं भ्रमणं संसारः, *Those who have already attained, Final Emancipation.
SR No.010679
Book TitleJiva Vichar Prakaranam
Original Sutra AuthorN/A
AuthorRatnaprabhvijay
PublisherRatnaprabhvijay
Publication Year
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy