SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ 151 that of manusyas (human beings) and tiryancas (lower animals) is antar-muhurta. (d) Highest Duration of Life of Garbhaja Pańcéndriya Tiryancas. ततः सुरनारकमनुष्य चतुष्पद तिरश्वामुत्कृष्टायुः स्थिति ब्रुवन्नाह - जलयर - उर - भुयगाणं परमाऊ होइ पुव्बकोडोओ । पक्खीणं पुण भणिओ असंखभागो य पलियस्स || ३७ ॥ 37. Jalayara-ura-bhuyagāņam paramäü höi puvva-kodiö, Pakk hinam puna bhaṇiö asamkhabhāgo ya paliyassa. [ जलचरोरगभुजगानां परमायुर्भवति पूर्वकोटी तु । पक्षिणां पुनर्भणितोऽसङख्येयभागः पलयोपमस्य || ३७ || 37 Jalacar-oraga bhujagānām parmāyu-r-bhavati pūrva koti tu, Paksinām punar-bhanito' samkhyeya bhāgah palyopamasya 37 ] Trans. 37. The highest period of life for the aquatic, the creeping, and the arm-moving creatures is a crore Fürva. The innumereble part of a Palyopama is, however, declared for the birds. 37. व्याग्या - ३७ - जलचर ग्रहणेन गर्भजसंमूर्छिम जलचरग्रहणमेकस्थितिकत्वात् । जलचरोरगभुजगानां परमायुः उत्कृष्टायुः स्थितिः पूर्वकोटिः । मकारोऽलाक्षणिकः । इह हि पूर्वप्रमाणमेतत्- 'पुव्वस्स य परिमाणं सयरिं खलु वासकोडिलक्खाओ । छप्पन्नं च सहस्स, बोद्धव्वा वासकोडीणं ॥ १ ॥ इत्येकपूर्वप्रमाणं । एतादृक पूर्वकोटीप्रमाणमुत्कृष्टायुरिति ताप्तर्ये । तथा पक्षिणां पुनः पलयोपमस्य असङख्यातभागमुत्कृष्टायुरिति । इत्युक्ता जलचरोरगभुजगानामुत्कृष्टायुः स्थितिः इह हि सूत्रकृता संमृति पञ्चेन्द्रियाणां स्थलचराणामुत्कृष्टायुः स्थितिर्भोक्ता तथापि प्रक्रमादुच्यते-संमुच्छिमपणिदियक्षक खयरुरगभुजगजिहि कमसो । बाससहस्सा चुलसी, विसत्तरि तिपण्ण बायाला || १ ||
SR No.010679
Book TitleJiva Vichar Prakaranam
Original Sutra AuthorN/A
AuthorRatnaprabhvijay
PublisherRatnaprabhvijay
Publication Year
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy