SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ देवतानमस्करणप्रतिपादिकां शास्त्राभिधेयसूचिकामिमां गाथामाह भुवणपईवं वीरं, नमिउण भणामि अबुह बोहत्थं । जीवसरूवं किंचि वि, जह भणियं पुत्रसूरीहिं ॥ १ ॥ 1. Bhuvana-paivam Viram namiuna bhanāmi abuha-bohttam Jivasarāvam kimci vi, jaha bhaniyam puvva- surihim, 1. । भुवन प्रदीपं वीरं नत्वा भणामि अबुधबोधार्थम् ।। जीवस्वरूपं किंचिदपि यथा भणितं पूर्वमूरिभिः ॥ १॥ 1. [Bhuvana-pradipam Viram natvā bhanāmi abudha-bodhartham Jivasvarupam kimcidapi yathā bhanitam purva-suribhih. 1.] Trans 1 Having done respectful oheisance to Vira (śramana Bhagavāna Mahāvira)-the Light of the Universe, I describe the various forms of Jiva Living Beings) as explained by the Ancient Preceptors for the enlightenment of the ignorant. 1. व्याख्या-१. इह पूर्वार्द्धनाभीष्टदेवनानमस्कृतिद्वारेण विघ्नविनाय कोपशान्तये मङ्गलममिहिनं, उत्तरार्धेन चाभिधेयं, सम्बन्धप्रयोजने च नामयगम्ये। तथाहि-सम्बन्धस्ता दुपायो पेयलक्षणः साध्यसाधनलक्षणो वा । तत्रेदं शास्त्रमुपायः साधन वा, साध्यमुपेयं वा शास्त्रार्थपरिज्ञानमिति । प्रयोजन तु द्विघा-कतु श्रोतुश्च पुनरन्तर परम्परभेदादेकैकं द्वेधा। तत्रानन्तरं शास्त्रकर्तुः सत्त्वानुग्रहः, परम्परमपवर्गमाप्तिः । यदुक्तम्-"सर्वज्ञोक्तोपदेशेन, यः सत्त्वानामनुग्रहम् । करोति दुःखतप्तानां स प्रामोत्यचिराच्छिवम् ॥ १ ॥ इति ॥ श्रोतुः पुरनन्तरं शास्त्रपरिज्ञानं, परम्परं (तु) तस्या (प्य) पवर्गाप्तिः । उक्तं च-"सम्यक्झास्त्रपरिज्ञानाद्विरक्ता भवतो जनाः। लब्धा दर्शनसंशुद्धिं ते १ नपिऊणेत्यन्नेन २. कत.श्रोतरनरन्तरं परम्पर चेति चतविक्षस्य तथा गम्यन्वात. अबधन्यादि व कर्तुरनन्तरमेव
SR No.010679
Book TitleJiva Vichar Prakaranam
Original Sutra AuthorN/A
AuthorRatnaprabhvijay
PublisherRatnaprabhvijay
Publication Year
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy