SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ द्वाविंशतिः पृथिव्याः सप्तापकास्य त्रीणि वायुकायस्य । वर्षसहस्त्रा दश तरुगणानों तेजस्कायस्य त्रीण्यहारोत्राण्यायुः ।। ३४ ।। Dvā-virśatih Prithivyaḥ sapta Ap Kāyasya, triņi Väyukāyasya ! Varsahasrā daśa taru-gaņānām Téjaskāyasya trinyahorātrā-. gyāyuḥ 34 ] ___Trans. 34. The duration of life of the earth is twenty-two thousand (22000) years; that of the water-bodied souls is seven thousand 7000) years; that of the wind -bodied is three thosand (3000) years (while) that of the collection of trees in ten thousand (10000) years, and that of the collection of fire is three days and three nights. व्याख्या-३४. आयाति भवाद्भवान्तरं सङ्क्रमतां जन्तूनां निश्चयेनोद गमित्यायुः । आयुषिना (चा) यं न्यायः । तस्य तद्भवेऽचे (एव चे) दनाम् । तथा तेजस्कार्य विहाय चतुषु कायेषु उत्कृष्टायुः स्थित्या सह सहस्त्रशब्दोऽमिसम्बध्यते। बावीसेति स्त्रीत्वाचनिर्देशः तथाहि द्वाविंशतिवर्षसहस्त्राः पृथ्वीकायिकानामुत्कृष्टायुः स्थितिः। एवं अप्कायिकानां सप्तवर्षसहस्त्राः उत्कृष्टायुः स्थितिः । वायुकायिकानां यो वर्षसहस्रा उत्कृष्टायुः स्थितिः तरुगणाण ति" प्रणात्मत्यवनस्पतिकायिकाना दश वर्षसहस्रा उत्कृष्टयुः स्थितिः। “तेऊ तिरत्ताउ त्ति विमक्तिव्यत्ययात पष्टयर्थे प्रथमा, ततस्तेजस्कायिकानां त्रीण्यहोरात्राण्युत्कृष्टायुःस्थितिः। इत्युक्ता पञ्चानामपि स्थावराणामुत्कृष्टायुः स्थितिः । जघन्या तु सर्वेषामपि आन्तमौं हुर्तिकी । जघन्योत्कृष्टान्तर्वर्तिनी स्थितिमध्यमा । जघन्यमध्यमस्थिती अनुक्ते अप्यवसेये। तथा यद्यपि सूत्रकारेण पृथ्वीकायभेदेपूत्कृष्टस्थितिविशेषो विशेषेण नोक्तः, तथापि प्रपञ्चयते । तथाहि-सहा १ य शुद्ध २ वालय ३ मंणोसिला ४ सकरा य ५ खर पुढवी ६। एग बार चउद सोलसहार बावीस समसहस्सा ॥१॥ श्क्ष्ना-मरुस्थलयादिगता पृथ्वी १, शुद्धा-कुमारमृत्तिका २,वालुकाः १ लक्ष्णा शुद्धपृथ्वी च वालुका मनः शीला शर्करा च खर पृथ्वी । एक द्वादर्श चतुर्दश षोडशष्टादशद्वाविंशतिसहस्रवर्षाणि (यथाक्रमं पूर्वसां) ।।
SR No.010679
Book TitleJiva Vichar Prakaranam
Original Sutra AuthorN/A
AuthorRatnaprabhvijay
PublisherRatnaprabhvijay
Publication Year
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy