SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ 106 अहहि दसूणजीयणसएहि आरभ । उपरि दमुत्तरजोयणसयम्मि चिटंति जोइसिया ॥१॥ तत्थरवी दसजोयण, असोइ तदुवरि सती य रिक्खेसु । अह भरणिसाइ उवरि, बहिं मूलोमितरे अभिई ॥२॥ तार रविचंदरिक्खा बुहसुकाजीवमंगलंसणिया । सगसयनउ दस असीइ, चउ चउ कमसो तिया चउम् ॥ ३॥ एताः प्रकटार्थी एव । तथैते द्विप्रकाराश्चराः स्थिराश्चेति । तत्र मनुष्यलोकान्तर्वतिनश्वराः तन्दहिस्तु स्थिराः। तेषां स्थिराणां मनुष्यलोकवर्तिभ्यो ज्योतिष्केभ्यो विमानान्यायामविष्कम्भाभ्यामुश्चत्वेन चार्धप्रमाणानि । विस्रसास्वाभाव्याश्च सदावस्थाना (स्थिता नीत्यर्थः । तेऽपि पञ्चप्रकारा एव सन्ति । तेषामायुः प्रमाणादि प्रकटत्वानोच्यते । इन्युक्तं ज्योतिष्काणां स्वरूपं । अथ क्रमायातं वैमानिकस्वरूपं निरूपयति-तथा दुविहा तत्र विशिष्ट पुण्यजन्तमिर्मान्यन्ते उपभुज्यन्त इति विमानानि तेषु भवाः वैमानिकाः, ते च द्विधा कल्पोपपन्नाः कल्पातीवाच। तत्र कल्पः स्थितिमर्यादाजीतमित्येकार्थाः। स चेन्द्रस्तत्सामानिकादिव्यवस्थारूपस्तं प्रतिपन्नाः कल्पोपपन्नाः। ते तु सौधर्म १ ईशान २ सनत्कुमार ३ माहेन्द्र ४ ब्रह्म ५ लान्तक ६शुक्र ७ सहस्रार ८ आनत ९ माणत १० आरण ११. अच्युत १२ निवासिनः। परतस्तु अवेयकानुत्तर विमानवासिनः सर्वेषामपि तेषामहमिन्द्रत्वाचे कल्पातीताः सामान्यतया। Manusya-paksa (10) Vanādhipati (11) Vanahāra (12) Rupa yaksa and (13) Yaksottama. Raksasa are of seven kinds viz. (1) Bhima (2) Maha-bhima (3) Vighna (4) Vinayaka (5) Jala-raksas (6) Raksasraksasa and (7) Brahma-raksasa. - Bhůtas are of nine kinds viz. (1) Su-rüpa (2) Prati-rūpa (3) Ati-ripa (4) Bhutottama (5) Kanda (6) Maha-skanda (7) Mahavega (8) Praticchanna, and (9) Akāśaga. Pisacas are of sixteen kinds viz (1) Kasmānda (2) Pataka (3) Sujosa (4) Ahanika (5) Kala (6) Mahakala (7) Coksa (8) Acoksh (9) Tala-pisaca (10) Mukhara pisaca (11) Adhastāraka (12) Déha (13) Videha (14) Mahāvidéha (15) Tusnika. and (16) Chana-pisaca.
SR No.010679
Book TitleJiva Vichar Prakaranam
Original Sutra AuthorN/A
AuthorRatnaprabhvijay
PublisherRatnaprabhvijay
Publication Year
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy