SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः । न खलु तदुपश्लेषादस्य व्यपैति रुचिर्मनाक् प्रभवति तथाप्येषा पुंसो विधातुमधीरताम् ।। २६ ॥ पतिः - (क) अज्ज उत्त ! किं पुण काळणं जेण तह उदारचरिदं दुबिअट्ठा आरेदि । राजा-न खलु प्रयोजनं कारणं वा विलोक्य माया प्रवर्तते । स्वभावः खल्वसौ स्त्रीपिशाचीनाम् । पश्य, सम्मोहयन्ति मदयन्ति विडम्बयन्ति निर्मर्सयन्ति रमयन्ति विषादयन्ति । (क) आर्यपुत्र ! किं पुनः काणं, येन तथादारचरितं दुर्विदग्धा प्रतारयति । भास्वान् भारूपः । देवो द्योतनात्मकः स्वता विक्रियासम्बन्धरहितः । प्रगाढमत्यर्थम् । विकृति विक्रियाम् । ननु तर्हि विकारीत्याशङ्कयाहं-कामपीति । निरूपणक्षमा न भवतीत्यर्थः । नु तथापि विक्रियासम्बन्धोऽस्तीत्याश - ङ्कयाह - असङ्गतविक्रिय इति । तहि कारणदापसम्बन्ध इत्याशङ्कयाहन खल्विति । तस्या मायाया उपश्लपात् सम्बन्धात् रुचिर्दीप्तिः मनाक् स्वल्पमपि नापगच्छति । तथापि सा प्रगल्भत इत्यर्थः । उक्तञ्च - 'अहो बलमविद्याया अतिशत न कश्चन । अग्न्यादिभयहेतोर्या ब्रह्मणोऽपि भयङ्करी ॥ निर्भया भयकृद् देव इश्वराणामपीश्वरः । भयं तस्यापि जनयेन्नाज्ञानस्यास्त्यगोचरः ।।" इति ।। २६ ॥ नन्वयं स्वभावा मायायाः, किंवा कारणमध्यस्तीति पृच्छति मतिः-- आर्यपुत्र! किं पुनः कारणं येन तथादारचरितं दुर्विदग्धा प्रतारयति । __ न खलु प्रयोजनमित्यादिना स्त्रीणामेवमेव स्वभाव इत्युक्तं, तदेव १. 'याम् । कार्मा। निः' में पट.. २. 'द --- अराजनयिक्रिय इति । तथापि सा' क. पा.:. ३. 'ननु तर्हि विकारीत्याशङ्कया ह ---- नखल्विति । तस्या मा' ग. पा.
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy