SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽः । १७९ अनुपाधिरमणीयोऽयं देशः । एष त्वामुपस्थितो विविधविलासलावण्यपुण्यमयो मङ्गलार्थव्यग्रपाणिः प्रणयपेशलो विद्याधरीजनः । तदेहि, यतोऽत्र - I कनकसिकतिलस्थलाः स्रवन्तीः पृथुजघनाः कमलानना वरोरूः मरकतदलकोमला वनाली भज निजपुण्यजितांश्च सर्वभोगान् ॥ ६ ॥ शान्तिः • ततस्ततः । श्रद्धा पुत्रि ! तदाकर्ण्य मायया श्लाघ्यमेतदित्युक्तम् । मनसा चानुमोदितम् । सङ्कल्पेन प्रोत्साहितम् । स्वामी सम्प्रति सन्मित्रपथमिवापन्नः । शान्तिः संसारवागुरामपि पतितः स्वामी । इति ॥ ६ ॥ (सखेदं ) हा धिक् हा धिक् पुनरपि तामेव i च्छन्द्यते प्रतार्यते । उपच्छन्दनप्रकारमेव दर्शयति- भो इहोपविश्यतामित्या दिना । अनुपाधीति । उपाधिमन्तरेण निसर्गसुन्दरोऽयं देश इत्यर्थः ॥ चवन्नीः सरितः । उपासकानां बुद्धिलाघव परीक्षणाय प्रत्यूहभेदाः समुत्तिष्ठन्तीत्यर्थः । उक्तख - " वासुदेवे मतिर्यस्य जपहोमार्चनादिषु । तस्यान्तरायो मैत्रेय ! देवेन्द्रत्वादिकं फलम् ||" प्रोत्साहितं सन्नाहितम् ॥ संसारवागुरा संसार एव वागुराश्वमृगबन्धनी । संसारयन्त्रजा लकमिति यावत् ॥ वे मनो य' क. ङ. पाठ: Y2
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy