SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ पम्चमोऽङ्कः । १६५ मनः - (विचिन्त्य सोच्छ्वासम् ) सर्वथा त्रातोऽस्मि भगवत्या । ( इति पादयोः पतति ।) सरस्वती वत्स ! सम्प्रति उपदेशसहिष्णु ते हृवयं जातम् । अत एतदपरमप्युच्यते - - - वशं प्राप्ते मृत्योः पितरि तनये वा सुहृदि वा शुचा सन्तप्यन्ते भृशमुदरताडं जडधियः । दर्शयति - ग्रीष्म इत्यादिना । ग्रीष्मे धर्मकाले । खरतरमिहिरकिरणनिक्कुरुम्बनिपातनिर्दग्धनिजदेहस्य यथा जाह्नवीशिशिरतरसलिलावगाहनेन निर्वृतिः, एवं निरस्तनिखिलदुःखं निरतिशयानन्दरूपं च ब्रह्मस्वरूपं प्रतिपद्यावगम्यात्मनीनाम् आत्महितां प्रत्यगात्मस्वरूपेण वर्तमानों निर्वृतिं मज सेवस्वेत्यर्थः ।। २७ ।। सोच्छ्वासमिति । अशेषसंसारानर्थत्रातं प्रोत्सारयन्तीं वाणीमेताबन्तं कालं किमिति नाश्रौषं येनानर्थव्रातः समनुभूत इत्यनुतापं दर्शयतीत्यर्थः । उक्तं च " "यत्र त्वस्येति साटोपां कृत्स्नद्वैतनिषेधिनीम् । प्रोत्सारयन्तीं संसारं मय्य श्रौषं न किं श्रुतम् (१) ॥ " इति ॥ यद्यपि पूर्वमुपदिष्टमेव सगुणनिर्गुणरूपेणोपास्यं ब्रस, किन्तु न तदधिरोहति बुद्धिफलकम् । अधिकारिणः खलूत्पादयन्ति प्रमितिं वचनानि । प्रमितिजनको वेदः इति हि न्यायविदः । सम्प्रति गुरूपसन्नत्वादुपदेशपात्रं हृदयमित्येतदाह- सम्प्रतीत्यादिना । यस्मादेवमधिकारित्वसम्पादनमपेक्षितं, तस्मादधिकारितासामग्रीपौष्कल्य सम्पादनायेदमुच्यत इत्याह – अत एतदिति । अपरम् अन्तरङ्गसाधनत्वादुत्कृष्टं साधनमिति शेषः । - 'नो' ङ. पाठः • ३. 'डिबलम् ।', ४. १. 'नां प्र' ख. ग. पाठः • 'नि । सम्प्रति' खा. ग. पाठ:. २.
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy