SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः । ११७ प्राणायामाद्यनुष्ठानेन युष्मत्सैन्यमनुग्रहीष्यामि । ऋतंभरादयश्च देव्यः शान्त्यादिकौशलेनोपनिषद्देव्या सङ्गतस्य भवतः प्रबोधोदयमनुविधास्यन्तीति । तदहमिदानी विवेकनिकेतं प्रति प्रस्थिता । त्वं पुनः किमाचरन्ती दिवसानतिवाहयासि । मैत्री - अह्मे वि चतस्सो भइणीओ विष्णुभत्तीए आणाए विवेअसिडिकाळणं महप्पाणं हिअए वह्म । (संस्कृतमाश्रित्य) ते हिध्यायन्ति मां मुखिनि दुःखिनि चानुकम्पां पुण्यक्रियेषु मुदितां कुमतावुपेक्षाम् । वैतृष्ण्यं जायते । ततश्च शमदमादिद्वारेण पुरुषार्थो भविष्यतीति । अहं च यथासमयमिति । विवेकादिपूर्वकश्रवणादिप्रवृत्तानां युष्माकं सैन्यं वस्तुविचारवैराग्यशमदमादिप्रभृतिभिर्निद्रालस्यादिविक्षेपप्राप्तिसमये प्राणायामादिसम्पादनेनानुग्रहीष्यामीत्यर्थः । ऋतम्भरेति यथाशास्त्रमर्थविज्ञप्तिरुच्यते । आदिशब्देन सत्यम्भरादयो गृह्यन्तं । शास्त्रार्थपरिनिश्चितिः ऋतम्भरा । सैघ क्रियमाणा सत्यम्भरा । उक्तं च - "ऋतं नाम यथाशास्त्रं बुद्धौ तु परिनिश्चितम् । प्रयोगस्थं तदेवत सत्यमित्यभिधीयते' ॥" इति । शान्त्यादिकौशलं नाम शान्तिदान्त्यादिचमत्कारः, तन । अनुविधास्यान्तीति । अनुकूला भविष्यन्तीत्यर्थः । मैत्री । वयमपि चतस्रो भगिन्यो विष्णुभक्तराज्ञया विवेकसिद्धिकारणं महात्मनां हृदये वर्तामहे । १. 'विवेकक्षे' ग. पाठः.
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy