SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः । ११५ मैत्री (सत्रासम् ) अहो हदासा घोळदंसणा | अध ताए आअदाए किं किदं । ww श्रद्धा शृणु, श्येनावपातमवपत्य पदद्वये मामादाय धर्ममपरेण करेण घोरा । वेगेन सा गगनमुत्पतिता नखाग्रकोटिस्फुरत्पिशितपिण्डयुगेव गृधी ॥ ३ ॥ हद्धी हद्धी । (इति मूर्छति ।) सखि ! समाश्वसिहि रामाश्वसिहि । मैत्री B श्रद्धा मैत्री — (आश्वस्य) तदो तदो । श्रद्धा ततः परमस्मदीयार्तनादसादयया देव्या विष्णुभक्त्या - भ्रूभङ्गभीमपरिपाटलदृष्टिपात मुद्गाढकोपकुटिलं च तथा व्यलोकि । मैत्री | अहो हताशा घोरदर्शना । अथ तयागतया किं कृतम् । श्येनापातमिति श्रद्धा तदुत्तरमाह । यथा खलु स्वच्छतरजलाशये स्वैरसञ्चारि नीरचर मिथुनमनिरूपितमेवादाय सहसैव कश्चन श्येनो गच्छति, तद्वदभिपत्य अभिप्लुत्य मां धर्मं च गृहीत्वा गता सेत्यर्थः । वेगेनेति । असदृशजनसंसर्गः सहसैव धर्मादिकं तिरयतीति भावः । गृध्री गृध्रभार्या ॥ ३ ॥ मैत्री । हा धिक् हा धिक् । ततस्ततः । उद्गाढकोपेन प्रचुरतरक्रोधेन । कुटिलं जिह्मं यथा भवति तथा १. 'दाक्षाय्या' क० ङ. पाट:.
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy