SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽः। साधं डमड्डमरुडांकृतिहूतभूत वर्गेण भर्गगृहिणीं रुधिरैधिनोमि ॥ १५ ॥ (इति खड्गमुद्यच्छति ।) क्षपणकः- (समंयम्) महाभाअ! अहिंसा पळमो धम्मो। हिंसा पळमो अधम्मो। इति भिक्षोरकं प्रविशति ।) भिक्षः - (कापालिकं वारयन् ) भो भो महाभाग! कौतुकप्रयुक्तवाक्कलहेनायुक्तमेतस्मिंस्तपस्विनि प्रहर्तुम् । कापालिकः- (खड्गं प्रतिसंहरति ।) क्षपणकः-(समाश्वस्य) महाभाओ जदि संहळिदघोळदोसावेसो संवुत्तो, तदो अहं किं वि पुच्छिदुमिच्छेमि । कापालिकः-पृच्छ पृच्छ। क्षपणकः-सुदी तुह्माणे पळमों धम्मो। अघ केळिसी मोक्खोत्ति । करालं भयहरम् । करवाल: कृपाणः । फेनप्रकर एंव फेनिलम् । सरसमयनिवेदनार्थ डमदित्येवं वाधमानडमरोर्डाकृतिः डाम् इत्याकारः शन्दः तया आहूतप्रमथगणेन सह मर्गस्य भीमस्य गृहिणी भार्या धिनोमि प्राणयामि ॥१५॥ क्षपणकः। महाभाग ! अहिंसा परमो धर्मो हिंसा परमोऽधर्मः । कौतुकं कुतुकम् । तपस्विनि वराके । क्षपणकः । महामागों यदि सहतवार पेविंशः संवृत्तः, ततोऽई किमपि प्रष्टुमिच्छामि । श्रुतो युष्माकं परमो धर्मः । अथ कीदृशी मोक्ष इति । निखिलविषयवैराग्यशालिनः सान्द्रानन्दादिमीवी मोक्ष इति पर 02
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy