SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ तृतायाः । (नेपथ्याभिमुखमवलोक्य) (क) सद्धे ! इदो दाव । (उभे सभयमालोकयतः ।) (ततः प्रविशति तदनुरूपवेषा श्रद्धा ।) श्रद्धा-किं आणवेइ ळाअउळं । __ (शान्तिर्मूर्छिता पतति ।) दिगम्बरसिद्धान्तः-सावआणं कुडुम्बं मुहत्तं पि मा पळिञ्चअ । श्रद्धा- जं आणवेइ ळाअउळम् । (इति निष्क्रान्ता ।। करुणा- समस्ससउ पिअसही । णहु णाममत्तेण पिअसहीए भेदव्वं । जदो सुदं मए अहिंसाए सआसादो (क) श्रद्धे! इतस्तावत् । परदारान् अधिरोहतां रतिविच्छेदकेामलमपि परिहरणीयम् । यतः पुद्गलद्वयसम्बन्ध एवात्र केवलं विद्यते । न खल्वात्मनः काचिद् विक्रियास्तीति भावः ॥६॥ श्रद्धाधीनत्वात् सर्वप्रवृत्तेस्ततस्तामाह्वयति - श्रद्धे इति । उभे समयमालोकयत इति । श्रद्धाशब्दश्रवणजातसात्त्विकश्रद्धाशङ्कया करुणाशान्ती सहसैव सान्द्रसंरम्भे जाते इत्यर्थः । श्रद्धा । किमाज्ञापयति राजकुलम् । शान्तिमूर्छितेति । पाषण्डैर्दूषिता मन्माता श्रद्धेति भ्रान्त्या मोहं गतेत्यर्थः। सम्प्रति कर्तव्यमुपदिशति- श्रावकाणां कुटुम्ब मुहूर्तमपि मा परित्यत्र। श्रद्धा । यदाज्ञापयति राजकुलम् । ' करुणा । समाश्वसितु प्रियसखी । न खलु नाममात्रेण प्रियसख्या
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy