SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ श्रीवल्लभोपाध्यायविरचितं [ प्रथम बर्दापकं गृहीत्वाशु योषितो यान्तु तहम् । सद्गीतानि च गायन्तु स्थिराजजनियतः ॥ २७ ततोऽह्नि पञ्चमेऽर्कस्य दर्शनं शशिनो निशि । कारयामासतुस्तस्य पितरौ परमोत्सवात् ॥२८॥ एवं जन्मोत्सवे दिव्ये जायमाने दिवानिशम् । आजगाम श्रियां धाम दशमं सुदिनं दिनम् ॥ सगोत्रानादरात्तत्र निमन्य च महाजनान् । भक्तितो भोजयामास मृष्टानं लप्सिकादिकम्॥ तेषामिभ्यः ससभ्यानां नालिकेराण्यदात्ततः। चिरं जीव्यादयं बालो ददुरित्याशिषं च ते॥३१ वसत्यस्मिन् सदा लक्ष्मीबलवांश्च कुमारवत् । इति वासकुमारोऽयं पिता नामावदत्तदा ॥ ३२ दिव्यदेवानं चाथ जलयात्रा महोत्सवात् । पुत्रस्याकुरुतां रूपं पितरौ प्रीतचेतसौ ॥ ३३ ॥ एवं जन्मोत्सवं तस्य कृत्वा तुतुषतुस्तराम् । पितरौ च तथैवान्ये तुतुषुर्नागरा नराः॥ ३४॥ अथ वासकुमारोऽसाववर्धत दिने दिने । कलारूपप्रतापायैद्वितीयाचन्द्रमा इव ॥ ३५॥ श्रीमान प्रसादनीयश्च सुरम्यो दर्शनीयकः । प्रतिरूपो ऽभिरूपश्च कलाकलितपुद्गलः ॥३६॥ -युग्मम् ॥ धात्रीभिः पञ्चभिः सम्यक् पाल्यमानो दिवानिशम् । स मापत्सप्तमं वर्ष पठनाहै सदा शिशो॥ शुभे मासे सिते पक्षे वरवारे वरे तिथौ । सुमुहूर्ते शुभे लग्ने सुयोगे मुदिने दिने ॥ ३८ ॥ कृत्वा महोत्सवं दिव्यं गजाश्वादि विराजितम् । नानापकारवायानां शब्दसन्दोहसुन्दरम् ॥ कान्तासन्ततिसंगीतगीताद्भुतविधायकम् । गीयमानयश-कीर्ति विबुधैर्मागधादिभिः ॥ ४० ॥ विद्वदध्यापकाभ्यासे पिताऽध्यापयति स्म तम् । विद्याः सोऽधीतवान् सर्वाः पूर्वाधीत इवैव यत् ॥ -चतुर्भिः कलापकम् । अधीतसर्व विद्यं तं विलोक्य विनयान्वितम् । पितरौ सममोदेतां तस्मिवास्निह्यतांतराम् ॥४२॥ २९-सुदिनशब्दः शोभनपयार्यः । ३१-तेषामित्यत्र सम्प्रदानाभावान चतुर्थी । ३३-प्रशस्तकुरुतामिति अकुरुतां रूपम् । ३६-प्रसादनीयः पश्यतां जनानां मनःप्रसन्नताकारी । सुरम्यः सुष्टु रमणीयः । दर्शनीयकः पश्यतां जनानां नेत्राणां न श्रमकारकः । प्रतिरूपः पश्यन्तो लोकाः पृथक् पृथक प्रतिविम्बमिव पश्यन्ति । अत एव अभिरूपो मनोहरः । अत एव कलाकलितपुद्गलः कलासहितशरीरः । असौ वासकुमारो द्वितीया चन्द्रमाश्च एभिर्विशेषणैः सदृशौ ऐधेतामित्यर्थः । कुमार. पक्षे कलाकलितपुद्गलः विज्ञानकोशलान्विततनुः । चन्द्रपक्षे षोडशांशान्विततनुरित्यर्थः ।
SR No.010676
Book TitleVijaydev Mahatmyam
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samiti
Publication Year1928
Total Pages140
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy