SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ १०० श्रीवल्लभोपाध्यायविरचितं [चतुर्दशः तेजो राजा च विद्यते एतौ तत्तनयाविह । साक्षात्तौ तादृशावेव रूपवन्तौ महीतले ॥१८॥ हंसस्य महतो भ्रातुः पुत्रः सम्पति वर्तते । नाम्ना श्रीजयवन्तोयमर्थतो जयवानपि ॥१९॥ मेदिनीतटसढ्ने समाजग्मतुरन्यदा । बलुन्दाग्रामतः सूरि वन्दितुं तौ सहोदरौ ॥२०॥ अभिवन्द्योपविष्टौ तौ सूरेरग्रे कृताञ्जली । जीर्णोद्धारे महापुण्यमिति मूरिरुपादिशत् ॥२१॥ जीर्णोद्धारविधाने तो व्यदधातां मनस्तदा । श्रुतेरनन्तरं सत्यं यतः स्तोकभवौ ध्रुवम् ॥२२॥ अव्रतां तौ गुरोरग्रे न कदापि बुधववौ । उद्धारयाव घंघाण्यां जीर्ण चैत्यं यदस्ति तत् ॥२३॥ इत्युक्त्वा श्रीगुरोरग्रे तच्चरणौ प्रणम्य च । तत उत्थाय चाब्रूतां संघस्य पुरतश्च तौ ॥२४॥ घंघाण्यां कारयावावां जीर्णोद्धारं हितपदम् । ददात्याज्ञां यदा सङ्कः प्रसद्योपरि चावयोः॥२५ श्रीसद्धोऽपि तदाऽवादीत्तौ प्रति प्रतिभूरिव । कारय तं हितं श्रीमज्जीर्णोद्धारं युवां द्रुतम् ॥ ततस्तौ संघसंयुक्तौ श्रीजयमल्लमन्त्रिणम् । अव्रतां कारयावावां जीर्णोद्धारं तवौजसा ॥२७॥ जयमल्लोऽवदन्मन्त्री चैत्यं कारय तं द्रुतम् । विलम्बेथां युवां नात्र कार्ये साहाय्यमस्ति मे ॥ ततस्तौ शिल्पिनो विद्वत्कल्पान शिल्पिकलाविदाम् । समाकारयतां जीर्णोद्धारकार्योंत्सुकौ भृशम्॥ आहूतानागतांस्तांश्च तो न्यवेदयतामिति । जीर्णोद्धारं च घंघाणीग्रामे दिव्यं विधत्त भोः॥ मुमुहूर्ते दिने कान्ते तेऽप्यकुर्वैस्तदुक्तितः । जीर्णोद्धारं जिनेन्द्राणां सुन्दरं जिनमन्दिरम् ॥३१ पद्मप्रभजिनाधीशं समस्तप्रतिमाधिपम् । प्रत्यष्ठापयतां चैत्ये कृत्वा तौ तत उत्सवम् ॥३२॥ कुण्डलीमण्डलीभिस्तौ प्रभोज्य श्रीमहाजनम् । महाजनकराम्भोजे प्रादातां रूपकाणि च ॥३३ यस्योपदेशतो भव्या जीर्णोद्धारान्महाद्भुतान् । अनेकानि च चैत्यानि सन्ति नव्यान्यकारयत् ॥ शत्रुअयादितीर्थेषु द्रङ्गेषु विविधेष्वपि । कारयान्त्यास्तिकाः केऽपि केऽपि चाकारयन् पुरा ॥ कारयिष्यन्ति चान्येऽपि पुरस्तादप्यनेहसि । एवमेवावनीपीठे स सरिर्जीवताचिरम् ॥३६॥ -त्रिभिविशेषकम् । एवं चिरं श्रीविजयादिदेवसूरीश्वरो राजतु गच्छराजः।। श्रीवल्लभः पाठक एष हर्षाद् यस्यास्तवीद् धर्मविधापनानि ॥३७॥ इतिश्री श्रीबृहत्खर गरगच्छीय श्रीजिनराजसूरिसन्तानीय पाठकश्रीज्ञानाविमलशिष्य श्रीवल्लभोपाध्यायविरचिते श्रीमत्तपागच्छाधिराजपातशाह श्रीअकबरप्रदत्तजगदगुरुविरुदधारक श्रीहीरविजयसूरीश्वर पट्टालङ्कारपातिशाहि श्रीअ कब्बरसभामंलब्धदुर्वादिजयवाद भट्टारक श्री. विजयसेनसूरीश्वरपट्टपूर्वा दल सहस्र करानुकारि पातिशाहि श्रीजिहांगीरप्रदत्त महातपाविरुदधारि श्रीविजयदेवसूरीश्वरगुणवर्णनप्रबन्धे श्रीमद्विजयदेवमाहात्म्यनानि महाकाव्ये श्रीविजयदेवसूरिमदुपदेशसाहुलागोत्र साहतेजाराजाकारित श्रीघंघाणीग्रामजीर्णचैत्योद्धारवर्णनो नाम चतुर्दश सर्गः। ३१-तदुक्तित इति तदाज्ञया पाठान्तरम् । ३२-ततः जीणेचैत्योद्धारकरणानन्तरम् ।
SR No.010676
Book TitleVijaydev Mahatmyam
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samiti
Publication Year1928
Total Pages140
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy