SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ २ अध्यायः ] काव्यानुशासनम् । ८३ अस्य चाहंकारप्रशमैकरूपत्वात् । तथापि तयोरेकत्वपरिकल्पनेन वीररौद्र - योरपि तथा प्रसङ्गः । धर्मवीरादीनां चित्तवृत्तिविशेषाणां सर्वाकार महंकाररहितत्वे शान्तरसप्रभेदत्वमितरथा तु वीररसप्रभेदत्वमिति व्यवस्थाप्यमाने न कश्विद्विरोधः । तदेवं परस्परविविक्ता नवापि रसाः ॥ एषां क्रमेण स्थायिभावान् संगृह्णाति - रतिहासशोकक्रोधोत्साहभयजुगुप्साविस्मयशमाः . स्थायिनो भावाः । भावयन्ति चित्तवृत्तय एवालौकिका वाचिकाद्यभिनयप्रक्रियारूढतया स्वात्मानं लौकिकदशायामनास्वाद्यमप्याखाद्यं कुर्वन्ति । यद्वा भावयन्ति व्याप्नुवन्ति सामाजिकानां मन इति भावाः स्थायिनो व्यभिचारिणश्च । तत्र स्थायित्वमेतावतामेव । जात एव हि जन्तुरियतीभिः संविद्भिः परीतो भवति । तथा हि दुःखद्वेपी सुखाखादनलालसः सर्वो रिरंसया व्याप्तः स्वात्मन्युत्कर्षमानितया परमुपहसति । उत्कर्षापायशङ्कया शोचति । अपायं प्रति क्रुध्यति । अपायहेतुपरिहारे समुत्सहते । विनिपाताद्विभेति । किंचिदयुक्ततयाभिमन्यमानो जुगुप्सते । ततश्च परकर्तव्यवैचित्र्यदर्शनाद्विस्मयते । किंचिज्जिहासुस्तत्र वैराग्यात्प्रशमं भजते । न ह्येतच्चित्तवृत्तिवासनाशून्यः प्राणी भवति । केवलं कस्यचित्काचिदधिका भवति चित्तवृत्तिः, 1 काचिदूना । कस्यचिदुचितविषयनियन्त्रिता, कस्यचिदन्यथा । तत्काचिदेव पुरुषार्थोपयोगिनीत्युपदेश्या । तद्विभागकृतश्चोत्तमप्रकृत्यादिव्यवहारः ॥ V ये पुनरमी धृत्यादयश्चित्तवृत्तिविशेषास्ते समुचितविभावाभावाज्जन्ममध्ये न भवन्त्येवेति व्यभिचारिणः । तथा हि रसायनमुपयुक्तचेतोग्लान्यालस्यश्रमप्रभृतयो न भवन्त्येव । यस्यापि वा भवन्ति विभाववलात्तस्यापि अस्य चेति । शान्तस्य ॥ तथापीति । इह मेयत्वनिरीहत्वाभ्यामत्यन्तं विरुद्धयोरपीत्यर्थः । वीररौद्रयोस्तु धर्मार्थकामार्जनोपयोगित्वेन तुल्यरूपत्वादत्यन्तविरोधोऽपि नास्ति || संगृह्णातीति । सकलयति, न तु लक्षयति । शृङ्गारादिरसलक्षण एवं स्था १. 'संकल' स्यात्.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy