SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ७६ काव्यमाला । परस्थो यथा'कनककलशखच्छे राधापयोधर मण्डले नवजलधरश्यामामात्मद्युतिं प्रतिविम्बिताम् । असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिप जयति जनितव्रीडाहासः प्रियाहसितो हरिः ॥' करुणमाह इष्टनाशादिविभावो दैवोपालम्भाद्यनुभावो दुःखमयव्यभिचारी शोकः करुणः । इष्टवियोगानिष्टसंप्रयोगविभावो दैवोपालम्भनिःश्वासतानवमुखशोषण खरभेदाश्रुपातवैवर्ण्यप्रलयस्तम्भकम्पभूलुठनगात्रसंसाक्रन्दाद्यनुभावो निर्वेदग्लानिचिन्तौत्सुक्यमोहश्रमत्रासविषाददैन्यव्याधिजडतोन्मादापस्मारालस्यमरणप्रभृतिदुःखमयव्यभिचारी चित्तवैधुर्यलक्षणः शोकः स्थायीभावश्वर्वणीयतां गतः करुणो रसः । यथा 'अयि जीवितनाथ जीवसीत्यभिधायोत्थितया तया पुरः । ददृशे पुरुषाकृति क्षितौ हरकोपानलभस्म केवलम् ||' इत्यादि रतिप्रलापेषु || रौद्रमाह दारापहारादिविभावो नयनरागाद्यनुभाव औग्यादिव्यभिचारी क्रोधो रौद्रः । दारापहारदेशजात्यभिजनविद्याकर्मनिन्दासत्यवचनप्रभृत्याधिक्षेपोपहास वाक्पारुष्यद्रोहमात्सर्यादिविभावो नयनरागभ्रुकुटीकरणदन्तौष्ठपीडनगण्ड स्फुरणहस्ताग्रनिःपेषताडनपाटनपीडनप्रहरणाहरणशस्त्रसंपातरुधिराकर्षणच्छेदनाद्यनुभाव औग्र्यावेगोत्साहविबोधामर्षचापलादिव्यभिचारी क्रोधः स्थायिभावश्वर्वणीयतां तास्यरागं तद्वे रसः । १. ‘निष्पेषु’ स्यात्तग्भटेन च तन्द्राप्यभि
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy