________________
३८
काव्यमाला ।
अत्र चेष्टायाः प्रच्छन्नकान्तविषय आकूतविशेषो ध्वन्यते ॥ एवं वक्रादीनां द्विकादियोगेऽपि व्यञ्जकत्वमवसेयम् । तत्रवक्तबोध्ययोगे यथा—'अत्ताइत्थ' इत्यादि । अत्र वक्तृबोध्यपर्यालोचनयाशेषेति विधिरूपव्ययार्थप्रतीतिः ॥
एवं द्विकयोगान्तरे त्रिकादियोगान्तरे च स्वयमप्यूह्यम् । एषु मुख्या - र्थस्य व्यञ्जकत्वमुदाहृतम् ॥
अमुख्यस्य यथा—
'साहेंती सहि सुहयं खणे खणे दूमियासि मज्झ कए । सज्झावनेहकरणिज्जसरसियं दाव विरइयं तुमए ॥'
अत्र मत्प्रियं रमयन्त्या त्वया शत्रुत्वमाचरितमिति लक्ष्यम् । तेन च कामुकविषयं सापराधत्वप्रकाशनं व्यङ्गयम् ॥
--.
व्यङ्गयस्य यथा
'वाणियय हत्थिदंता कुत्तो अम्हाण वग्धकित्तीओ ।
जावि लुलियालयमुही घरम्मि परिसुक्कए सुन्हा || '
अत्र विलुलितालकमुखीत्वेनानवर तक्रीडासक्तिस्तथा च सतत संभोग - क्षामता ध्वन्यते ॥
--
व्यङ्ग्यस्य भेदानाह—
व्यङ्ग्यः शब्दार्थशक्तिमूलः ।
शब्दशक्तिमूलोऽर्थशक्तिमूलश्चेति व्यङ्गयो द्विधा । उभयशक्तिमूलस्तु शब्दशक्तिमूलान्नातिरिच्यते, शब्दस्यैव प्राधान्येन व्यञ्जकत्वात् ॥
मनीयादित्याद्यर्थसंभावनात् । न च पुनरपीति पूर्वामिति भूय इति च शब्दैरयमाकृष्टोऽर्थः । पुनरर्थस्य भूयोऽर्थस्य च कर्तृभेदेऽपि समुदैक्यामात्रेणाप्युपपत्तेः । यथा पृथ्वी पूर्व कार्तवीर्येण जिता पुनर्जामदश्येनेति । पूर्वा च निद्रा राजपुत्राद्यवस्थायाम
१. 'साधयन्ति सखि सुभगं क्षणे क्षणे दूनासि मत्कृते ।
सद्भाव स्नेहकरणीयसदृशं तावद्विरचितं त्वया ॥' [इति च्छाया ] 'वाणिजक हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तयश्च । यावलुलितालकमुखी गृहे परिसर्पते स्नुषा ॥' [इति च्छाया ]
•