SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ३८ काव्यमाला । अत्र चेष्टायाः प्रच्छन्नकान्तविषय आकूतविशेषो ध्वन्यते ॥ एवं वक्रादीनां द्विकादियोगेऽपि व्यञ्जकत्वमवसेयम् । तत्रवक्तबोध्ययोगे यथा—'अत्ताइत्थ' इत्यादि । अत्र वक्तृबोध्यपर्यालोचनयाशेषेति विधिरूपव्ययार्थप्रतीतिः ॥ एवं द्विकयोगान्तरे त्रिकादियोगान्तरे च स्वयमप्यूह्यम् । एषु मुख्या - र्थस्य व्यञ्जकत्वमुदाहृतम् ॥ अमुख्यस्य यथा— 'साहेंती सहि सुहयं खणे खणे दूमियासि मज्झ कए । सज्झावनेहकरणिज्जसरसियं दाव विरइयं तुमए ॥' अत्र मत्प्रियं रमयन्त्या त्वया शत्रुत्वमाचरितमिति लक्ष्यम् । तेन च कामुकविषयं सापराधत्वप्रकाशनं व्यङ्गयम् ॥ --. व्यङ्गयस्य यथा 'वाणियय हत्थिदंता कुत्तो अम्हाण वग्धकित्तीओ । जावि लुलियालयमुही घरम्मि परिसुक्कए सुन्हा || ' अत्र विलुलितालकमुखीत्वेनानवर तक्रीडासक्तिस्तथा च सतत संभोग - क्षामता ध्वन्यते ॥ -- व्यङ्ग्यस्य भेदानाह— व्यङ्ग्यः शब्दार्थशक्तिमूलः । शब्दशक्तिमूलोऽर्थशक्तिमूलश्चेति व्यङ्गयो द्विधा । उभयशक्तिमूलस्तु शब्दशक्तिमूलान्नातिरिच्यते, शब्दस्यैव प्राधान्येन व्यञ्जकत्वात् ॥ मनीयादित्याद्यर्थसंभावनात् । न च पुनरपीति पूर्वामिति भूय इति च शब्दैरयमाकृष्टोऽर्थः । पुनरर्थस्य भूयोऽर्थस्य च कर्तृभेदेऽपि समुदैक्यामात्रेणाप्युपपत्तेः । यथा पृथ्वी पूर्व कार्तवीर्येण जिता पुनर्जामदश्येनेति । पूर्वा च निद्रा राजपुत्राद्यवस्थायाम १. 'साधयन्ति सखि सुभगं क्षणे क्षणे दूनासि मत्कृते । सद्भाव स्नेहकरणीयसदृशं तावद्विरचितं त्वया ॥' [इति च्छाया ] 'वाणिजक हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तयश्च । यावलुलितालकमुखी गृहे परिसर्पते स्नुषा ॥' [इति च्छाया ] •
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy