SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। क्वचिनिषेधे विधिर्यथा- . 'अत्ता इत्थ नु मज्जइ एत्थ अहं दिअसयं पलोएइ।। मा पहिय रत्तिअन्धय सिज्जाए महं नु मजिहिसि ॥' अत्रावयोः शय्यायां मा निषत्स्यतीति निषेधवाक्ये-इयं श्वश्रूशय्या इयं मच्छय्येति दिवाप्युपलक्ष्य रात्रौ त्वयेहागन्तव्यमिति विधिः प्रतीयते ॥ क्वचिद्विधौ विध्यन्तरं यथा'बहलतमा हअराई अज्ज पउत्थो पई घरं सुण्णम् । तह जैग्गिज्जु सयज्जिय न जहा अम्हे मुसिज्जामो ॥' अत्र यथा वयं न मुण्यामहे तथा त्वं जागृहीति विध्यभिधाने रात्रिरत्यन्धकारा, पतिः प्रोषितः, गृहं शून्यम् , अतस्त्वमभयो मत्पार्श्वमागच्छेति विध्यन्तरं प्रतीयते ॥ क्वचिन्निषेधे निषेधान्तरं यथा'आसाइयं अणाएण जेत्तीयं तत्तिएण बंधदिहिं । उरमसुवसहइन्हि रक्खिज्जइ गहवईछित्तम् ।। सद्भावादि निषेधादेरनुमापकम् । न तु व्यञ्जकमपि इति [2] वदन्ति । तेऽपि न युक्तवादिनः । तथा हि । अप्रमाणभूतवाक्यप्रत्येयः सिंह इति संदिग्धासिद्धो हेतुः । खाम्यादेशेनानुरागेण लोभेनान्येन वा केनचिदेवंविधेन हेतुना भीरोरपि भयकारणसद्भावेऽपि भवति भ्रमणमित्यनैकान्तिकः । शुनः कृपापात्रत्वादप्रतीकार्यत्वेन बिभेति। सिंहे तेजखिनि तु पराक्रम इति विरुद्धश्च । तत्कथमनुमानम् । एवंविधादर्थादेवंविधोऽर्थ उपपत्त्यनपेक्ष्यत्वेन प्रकाशत इति ॥ व्यक्तिवादिनस्तु तददूषणम् ॥अत्तेति । श्वश्रूरसहिष्णुन तु माता। तेन(१) गुप्तमभिलाषः पोषणीयः। न च सर्वदा भयदेत्याह--- अत्रेति । दूरे । सा च शेते, न जागर्ति । अत्र त्वन्मार्गनिकटे अहमुपभोगयोग्या । १. 'श्वश्रूरत्र नु मज्जति अत्राहं दिवसकं प्रलोकय । मा पथिक रात्र्यन्धक शय्यायामावयोर्नु मजिष्यसि ॥' [गाथा० ७१६७] बहलतमा हतरात्रिरद्य प्रोषितः पतिर्गृहं शून्यम् । तथा जागृहि प्रतिवेशिन्न यथा वयं मुष्यामहे ॥' [गाथा० ४।३५] ३. 'जग्गेसु सअजिअण' इति गाथासप्तशत्यां (४।३५) पाठः. ४. .........................................। .. . गृहपतिक्षेत्रम् ॥' [इति च्छाया] २. बहा ... ... ....
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy