SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ३०८ काव्यमाला। 'तत्संकेतगृहं प्रियेण कथितं संप्रेष्य दूतीं वयं . तच्छून्यं सुचिरं निषेव्य सुदृशा पश्चाच्च भन्नाशया । स्थानोपासनसूचनाय विगलत्सान्द्राञ्जनैरश्रुभि भूमावक्षरमालिकेव लिखिता दीर्घ रुदत्या शनैः ॥ . . अभिसरत्यभिसारयति वा कामात कान्तमित्यभिसारिका । यथा-- 'उरसि निहितस्तारो हारः कृता जघने घने ___ कलकलवती काञ्ची पादौ रणन्मणिनूपुरौ । प्रियमभिसरस्येवं मुग्धे त्वमाहतडिण्डिमा यदि किमपरं त्रासोद्वान्ता दिशो मुहुरीक्षसे ॥ तथा. 'न च मेऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि । निपुणमथैनमभिगम्य वदेरभिदूति कांचिदिति संदिदिशे ॥' अन्वर्थ एवासां लक्षणमित्याहत्य लक्षणं न कृतम् । अन्त्यव्यवस्था परस्त्री। परस्त्रियौ तु कन्योढे । संकेतात्पूर्व विरहोत्कण्ठिते, पश्चाद्विदूषकादिना सहाभिसरन्त्यावभिसारिके, कुतोऽपि कारणात्संकेतस्थानमप्राप्ते नायके विप्रलब्धे इति व्यवस्थतैवानयोरिति । . नायिकानां प्रतिनायिकामाहईर्ष्याहेतुः सपत्नी प्रतिनायिका । यथा-रुक्मिण्याः सत्यभामा । दूत्यश्च नायिकानां लोकसिद्धा एवेति । नोक्ताः। अथ स्त्रीणामलंकारानाहसत्त्वजा विंशतिः स्त्रीणामलंकाराः। संवेदनरूपात्प्रसृतं यत्ततोऽन्यदेहधर्मत्वेनैव स्थितं सत्त्वम् । यदाह'देहात्मकं भवेत्सत्त्वम्' इति । ततो जाताः सत्त्वजाः राजसतामसशरीरेष्वसंभवात् । चाण्डालीनामपि हि रूपलावण्यसंपदो दृश्यन्ते न तु
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy