SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २८२ यथा काव्यमाला । 'विलसदमरनारीनेत्रनीलाब्जखण्डान्यधिवसति सदा यः संयमाधः कृतानि । न तु ललितकलापे वर्तते यो मयूरे वितरतु स कुमारो ब्रह्मचर्यश्रियं वः ॥' - यथा वा— 'इदं ते केन-' इति । एवमियं भङ्गयन्तरैरप्यूा || पर्यायविनिमयौ परावृत्तिः । एकस्यानेकत्रानेकस्य चैकत्र क्रमेण वृत्तिः पर्यायः । समेन समस्योत्कृटेन निकृष्टस्य निकृष्टेनोत्कृष्टस्य वा व्यतिहारो विनिमयः । तावेतौ परावृत्तिः । यथा- ""जो तीऍ अहरराओ रत्ति उव्वासिओ पिययमेण । सो व्विय दीसइ गोसे सवत्तिनयणे संकतो ॥' अत्रैकस्यानेकत्र वृत्तिः । रागस्य च वस्तुतो भेदेऽपि एकतयाध्यवसि - तत्वादेकत्वमविरुद्धम् ॥ 'तहं नतभित्ति-' इति । अत्रानेकं गृहाद्येकत्र द्विजे वर्तते । विनिमयः समेन समस्य यथा 'आदाय कर्णकिसलयमियमेस्मादत्र चरणमर्पयति । उभयोः सदृशविनिमयादन्योन्यमवञ्चितं मन्ये ॥ अत्र मदमुखमधुकरावलीविरुतं विरहिणां हृदयं भेदित्वा विशेषेण कामकार्मुकक्रेङ्कृतेन समानमध्यवसाय तदैक्यारोपेण तेनैवापहूयत इति ॥ जो तीए इति । अत्र स एवेति ताम्बूलादिजनितरागकोपनिर्वृत्तरागयोरभेदोपचारः ॥ यथा वा 'ने त्वाश्रयस्थितिरियं तव कालकूट केनोत्तरोत्तरविशिष्टपदोपदिष्टा । प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना १. 'यस्तस्या अधररागो रात्रावुद्भासितः प्रियतमेन । स एव दृश्यते प्रातः सपत्नीनयनेषु संक्रान्तः ॥ ' [इति संस्कृतम् . ] २. ‘मस्मै चरणमरुणमर्पयति' वामनवृत्ती. १. 'हृदयभेदित्वाविशेषेण' स्यात्. २. 'नन्वा' का० प्र०.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy