SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ V ६ अध्यायः ] तथा 'कर्पूर इव दग्धोऽपि शक्तिमान्यो जने जने । नमोऽस्त्ववार्यवीर्याय तस्मै कुसुमधन्वने ॥ दिशों काव्यानुशासनम् । एषु कारणसामग्र्ये फलाभावो व्याहन्यते । यथा वा - پاشی 'सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः सा 'पीनं परिणाहिनं स्तनभरं धत्ते सखेदा वयम् । साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोपैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥' अत्रान्यदेशस्थितेन कारणेनान्यदेशस्थ कार्योत्पादो व्याहन्यते । यथा वा----- ‘दिशामलीकालकभङ्गतां गतस्त्रयीवधूकर्णतमालपल्लवः | चकार यस्याध्वरधूमसंचयो मलीमसः शुक्लतरं निजं यशः ॥' अत्र मलीमसेन शुक्लतरीकरणं व्याहन्यते । तथा 'आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम् । विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ॥ अत्रानन्ददानं शरीरतापेन व्याहन्यते । 'शिरीषादपि मृद्वङ्गी केयमायतलोचना । अयं क्व च कुकूलाग्निर्केर्केशो मदनानलः ॥' अत्र मार्दवं कार्कश्येन व्याहन्यते । २७१ ' स एक:' इति 'कर्पूर इव' इति च त्रिषु विशेषोक्तिः, 'सा वाला' इत्यादावसंगतिः, 'दिशामली कालक' इति 'शिरीषादपि' इति 'आनन्दममन्दमिमम्' इति 'विपुलेन' इति १. 'मकरकेतवे' का० प्र०. २. पीतोन्नतिमत्पयोधरयुगं' वामनवृत्ती. ३. 'क्वेय' का० प्र०. ४ 'दुःसहो मलयानिलः' का० प्र०.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy