SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २२६ वर्णच्युतं यथा'सितनृशिरःस्रजा रचितमौलिशिरोमणिमौक्तिकैस्तथा शिखिरुचिरोर्ध्वदृक्पृथुललाटतटे तिलकक्रिया च सा । स्फुटविकटाट्टहासललितं वदनं स्मितपेशलं च त दभिनवमीश्वरो वहति वेषमहो तुहिनाद्विजार्चयुक् ॥' अत्र गौरीश्वरवर्णने सिद्धिच्छन्दसि प्रतिपादमाद्याक्षरद्वयपातेऽन्त्याक्षर - सप्तकच्युतौ चेश्वररूपवर्णनमेव प्रमिताक्षरावृत्तेन । यदि वा आद्याक्षरसप्तकच्युतौ अन्त्याक्षरद्वयपाते च गौरीवर्णनं द्रुतविलम्बितवृत्तेन ॥ गूढं क्रियाकारकसंबन्धपादविषयत्वेन चतुर्धा । क्रियागूढं यथा 'स्तनजघनाभिराममन्दं गमनमिदं मदिरारुणेक्षणायाः । कथमिव सहसा विलोकयन्तो मदनशरज्वरजर्जरा युवानः ॥' युवानः, कथमिव यूयं न स्त' इति क्रियागूढम् | कारकगूढं यथा— 'हे 'केने मौ दुर्विदग्धेन हृदये विनिवेशितौ । पिबतस्ते शरावेण वारिकहारशीतलम् ॥' काव्यमाला | अत्र 'शरौ' इति कर्मणो गूढत्वम् ॥ संबधगूढं यथा 'न मया गोरसाभिज्ञं चेतः कस्मात्प्रकुप्यति । अस्थानरुदितैरेभिरलमालोहितेक्षणे ॥' अत्र " मे चेतसागोरसाभिज्ञम्' इति संबन्धगूढम् ॥ पादगूढं यथा (2)(9) (8) (2) (€) (u) (0) (e) 'द्युवियद्गामिनीतारसंराव विहतश्रुतिः । "हैपुमाला शुशुभे... • अत्र 'विद्युतामिव संहतिः' इत्यस्य गूढत्वाद्भूढत्वम् | १. 'मे, चेतः, आगोरसाभिज्ञम्' स्यात्. רון
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy