________________
२०८
काव्यमाला 1.
असकृद्यथा
'वस्त्रायते नदीनां सितकुसुमधराः शक्रसंकाशकाशाः
काशाभा भान्ति तासां नवपुलिनगताः स्त्रीनदीहंस हंसाः ।
हंसाभाम्भोदमुक्तस्फुरदमलवपुर्मेदिनीचन्द्रचन्द्र
-
चन्द्राङ्कः शारदस्ते जयकृदुपनतो विद्विषां कालकालः ॥'
पदस्यैकस्य सकृद्यथा—
'वदनं वरवर्णिन्यास्तस्याः सत्यं सुधाकरः । सुधाकरः क नु पुनः कलङ्कविकलो भवेत् ॥
' न भवति भवति च न चिरं भवति चिरं चेत्फले विसंवदति । कोपः सत्पुरुषाणां तुल्यः स्नेहेन नीचानाम् ॥'
अनेकस्य सकृद्यथा
'यस्य न सविधे दयिता, दवदहनस्तुहिनदीधितिस्तस्य । ' यस्य च सविधे दयिता, दवदहनस्तुहिनदीधितिस्तस्य ॥'
असकृद्यथा
'किंचिद्वच्मि न वच्मि वच्मि यदि वा किं वच्मि वच्मीदृशं दृश्यन्ते न भवादृशेषु पतिषु खेषामदोषे दमाः ।
ते किं सन्ति न सन्ति सन्ति यदि वा के सन्ति सन्तीदृशाः
सर्वस्तेऽद्य गुणैर्गृहीतहृदयो लोकः कृतो वर्तते ॥'
सत्यर्थेऽन्यार्थानां वर्णानां श्रुतिक्रमैक्ये यमकम् । आवृत्तिरिति वर्तते । सत्यर्थे भिन्नार्थानां वर्णानां खरसहितव्यञ्जनाना
षडिति । अनुप्रासयमकचित्रश्लेषवक्रोक्तिपुनरुक्ताभासान् ॥ यस्य न सविधे इति । अत्र पूर्वार्धे दवदहनत्वं विधेयं तुहिनदीधितित्वं चानुवाद्यम् । तदुभयमप्युत्तराधें विपरीतं ज्ञेयमिति ॥ किंचिद्वच्मीति । भवादृशेषु पतिषु सत्सु स्वेषामात्मीयानामदोषेदमादोषं विना सर्वस्वापहारिणः केऽपि न दृश्यन्ते केवलं त्वदीया एव गुणा ईदृशाः सन्ति । एतदेव सवितर्कमाह - ते किं सन्तीति । हृदयं हि सर्वस्य सर्व