SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २०४ काव्यमाला। 'दातारो यदि कल्पशाखिभिरलं, यद्यर्थिनः किं तृणैः, ___ सन्तश्चेदमृतेन किं, यदि खलास्तत्कालकूटेन किम् । किं कर्पूरशलाकया यदि दृशोः पन्थानमेति प्रिया संसारेऽपि सतीन्द्रजालमपरं यद्यस्ति तेनापि किम् ॥' माधुर्योजःप्रसादव्यञ्जकाश्च वर्णा उपनागरिका परुषा कोमला च वृत्तिराचक्षते । वैदर्भी गौडीया पाञ्चाली चेति रीतय इत्यन्ये । यदाह 'माधुर्यव्यञ्जकैर्वर्णैरुपनागरिकेष्यते । ओजः प्रकाशकैस्तैस्तु परुषा, कोमला परैः । केषांचिदेता वैदर्भाप्रमुखा रीतयो मताः ॥ यद्यपि गुणेषु नियता वर्णादयस्तथापिवक्तृवाच्यप्रवन्धौचित्याद्वर्णादीनामन्यथात्वमपि । तत्र वाच्यप्रबन्धानपेक्षया चक्राद्यौचित्यादेव वर्णादयो यथा'मन्थायस्तार्णवाम्भाप्रतिकुहरचलन्मन्दरध्वानधीरः, __कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसंघट्टचण्डा । कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्यातवातः, केनास्मिनिसहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयम् ॥ अत्र यद्यपि वक्तृवाच्यं क्रोधादिव्यञ्जकम्, काव्यं चाभिनेयार्थम् । तथापि भीमसेनस्य वक्तुरौचित्यादुद्धता वर्णादयः ।। भिहिताः, एतदव्यतिरिक्तखरूपत्वात्तासाम् ॥ अवेति । यदि हि क्रोधादिव्यजकं वाच्यं भवेत्तत उपपद्येरनुद्धता रचनादयः । न चैतदभिनेयाथै, येन खेच्छाप्यनुमान्येत रचनादीनाम् । किं त्वभिनेयार्थमिदम् । न च तत्र रौद्रादावप्युद्धता रचनादय १. 'कोच्यते' का० प्रका०. २. 'वक्रौचित्या' का० प्रका०. ३. 'सुतिकु' इत्याधुनिककाव्यप्र०. ४. 'चण्डः' इति भवेतू. ५. 'स्मसिह' इति प्रकाशे. ६. 'हि' का. प्रका०. ७. 'इति' का प्रका०. १. अत्रेति' स्यात्.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy