SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ३ अध्यायः] काव्यानुशासनम् । १९१ . एवं कलान्तरेष्वप्युदाहार्यम् । चतुर्वर्ग धर्मशास्त्रविरुद्धवं यथा--- 'सततं स राजसूयैरीजे विप्रोऽश्वमेधैश्च ।' अत्र विप्र इति । क्षत्रियस्य हि तत्राधिकारः । अर्थशास्त्रविरुद्धत्वं यथा 'अहंकारेण जीयन्ते द्विषन्तः किं नयश्रिया ।' . द्विषजयस्य हि नयमूलत्वं स्थितं दण्डनीतौ । कामशास्त्रविरुद्धत्वं यथा 'तवोत्तरोष्ठे बिम्बोष्ठि दशनाङ्को विराजते ।' .. उत्तरोष्ठमन्तर्मुखं नयनान्तं च मुक्त्वा चुम्बनवद्दशनस्थानानि इति हि । कामशास्त्रे स्थितम् । मोक्षशास्त्रविरुद्धत्वं यथा-. 'देवताभक्तितो मुक्तिर्न तत्त्वज्ञानसंपदः ।' एतस्यार्थस्य मोक्षशास्त्रेऽस्थितत्वाद्विरुद्धत्वम् ॥ त्यक्तपुनरात्तत्वम् । यथा-'लग्नं रागावृताङ्गचा-' इति । अत्र ।। 'विदितं तेऽस्त्वित्युपसंहृतोऽपि तेनेत्यादिना पुनरुपात्तः। - क्वचिद्गुणः. 'शीतांशोरमृतच्छटा यदि कराः कस्मान्मनो मे भृशं संपुष्पत्यथ कालकूटपटलीसंवाससंदूषिताः । ह्यष्टादश।तथा हि मुनि:-'षाड्जी चैवार्षभी चैव धैवत्यथ निषादिनी। षड्जोदीच्यवती चैव तथा स्यात्षड्जकैशिकी ॥ स्यात्षड्जमध्यमावेव षड्जग्रामसमाश्रयाः । अत ऊर्व प्रवक्ष्यामि मध्यमग्रामसंश्रयान् ॥ गान्धारी मध्यमा चैव गान्धारोदीच्यकी तथा । पञ्चमी रक्तगान्धारी तथा गान्धारपञ्चमी ॥ मध्यमोदीच्यका चैव नन्दयन्ती तथैव च । कामीरवी च विज्ञेया तथान्ध्री कैशिकी मता ॥' इत्येतासां मध्या या षड्जोदीच्यवती जातिस्तस्याः सकाशादित्यर्थः ॥ कलान्तरेण्वप्युदाहार्यमिति । तत्र चित्रकलाविरोधो यथा-'कालिङ्ग लिखितमिदं वयस्य पत्रं पत्रज्ञैरपतितकोटिकण्टकत्रि ।' 'कालिङ्गं पतिताग्रकण्टकम्' इति पत्रविदामाम्नायः । एवं कलान्तरेष्वभ्यूह्यम् ॥ क्षत्रियस्य हीति। । तथा च स्मृतिः–'राजा राजसूयेन खाराज्यकामो यजेत । राजा सर्वतो विजाती .. अश्वमेधेन यजेत' इति ॥ देवताभक्तित इति । 'चतुर्विधा भजन्ते मां जनाः सुकृ...
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy