SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ __ आनान्द __३ अध्यायः] काव्यानुशासनम् । १८७ यत्र तदेशिनामनुद्देशिनां च क्रमभ्रंशोऽक्रमखम् । यथा-1 'कीर्तिप्रतापौ भवतः सूर्याचन्द्रमसोः समौ ।' इति । तत्र पदरचना विपरीतेति भग्नप्रक्रमत्वलक्षणो वाक्यस्यैव दोषो न वाक्यार्थस्येति ॥ द्विरभिधानं पुनरुक्तम् । यथा--- 'प्रसाधितस्याथ मधुद्विषोऽभूदन्यैव लक्ष्मीरिति युक्तमेतत् । च पुष्पशेषेऽखिललोककान्ता सानन्यकाम्या झुरसीतरा नु।' इत्युक्त्वैकार्थमेवाह । 'कपाटविस्तीर्णमनोरमोरःस्थलस्थितश्रीललनस्य तस्य । आनन्दिताशेषजना बभूव सर्वाङ्गसङ्गिन्यपरैव लक्ष्मीः ॥' .' यथा वा-'अश्वीयसंहतिभिरुद्धतमुद्धराभिः। अश्वीयेति समूहार्थायाः प्रकृतेः संहतेश्च पौनरुक्त्यम् । यथा- . . 'छायामपास्य महतीं परिवर्तमाना . मागामिनी जगृहिरे जनतास्तरूणाम् ।' अत्र जनता इति तद्धितार्थस्य बहुवचनार्थस्य च । तथा---'पायात्स . शीतकिरणाभरणो भवो वः।' अत्र विशेषणाद्विशेष्यप्रतिपत्तौ भव इत्यस्य । यत्र तु विशेषणान्न विशेष्यमांत्रस्य प्रतीतिरपि तु तद्विशेषस्य तत्र पौनरुत्त्यमेव नास्ति । यथा'तव प्रसादात्कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा । कुर्यो हरस्यापि पिनाकपाणेधैर्यच्युतिं किं मम धन्विनोऽन्ये ॥' अत्र हरशब्दस्य । यथात्र कुसुमायुधोऽपीत्यस्माद्विशेष्योपादानमन्तरेणाप्युभयार्थप्रतिपत्तिस्तद्वदत्रापि भविष्यति । नैवम् । सप्तम्युत्तमनिर्देशेनैवास्मदर्थस्य विशेषस्य प्रतिपादितत्वात् । । एवं धनुर्व्यादिपदेष्वपि विशेषप्रतिपत्तौ न पौनरुत्यम् । यदाह'धनुर्ध्याशब्दे धनुःश्रुतिरारूढेः प्रतिपत्यै' इत्यादि । यथा 'धनुर्व्याकिणचिडून दोष्णा विस्फुरितं तव ।'
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy