SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ३ अध्यायः ] काव्यानुशासनम् । 'वक्तारवीनिवसनं मृगचर्म शय्या गेहं गुहा विपुलपत्रपुटा घैटाश्च । मूलं दलं च कुसुमं च फलं च भोज्यं पुत्रस्य जातमटवीगृहमेधिनस्ते ॥' यथा वा ‘संरम्भः करिकीटमेघशकलोद्देशेन सिंहस्य यः सर्वस्यापि स जातिमात्रविहितो हेवाकलेशः किल । १७३ इत्याशाद्विरदक्षयाम्बुदघटावन्धेऽप्यसंरब्धवा न्योऽसौ कुत्र चमत्कृतेरतिशयं यात्वम्बिकाकेसरी || ' अत्र योऽसाविति पदद्वयमनुवाद्यविधेयार्थतया विवक्षितमनुवाद्यमात्र प्रतीतिकृदिति यदः प्रयोगोऽनुपपन्नः । तथा हि । यत्र यत्तदोरेकतर निर्देशेनोपक्रमस्तत्र तत्प्रत्यवमर्शिना तदितरेणोपसंहारो न्याय्यः । तयोरप्यनुवा दार्थपौर्वापर्य नियमो ऽवगन्तव्य इत्यर्थः । ततश्च यदनूद्यते तस्यादावुपादानमनुपपन्नम् । यस्तु विधीयते तस्य पश्चात् । 'विलिखने विलेपो भवति' इत्यादौ च तथैव दृष्टम् । तथा 'वृद्धिरादैच्' इत्यत्र भगवता महाभाष्यकारेणावस्थापितम् -- यदत्र मङ्गलद्योतनार्थमादौ वृद्धिशब्दस्योपादानं क्षमणीयम् ॥ अन्यथा देजनुवादेन वृद्धिसंज्ञा विधानात्पश्चादभिधानं कार्य स्यात्, यथा 'अदेङ्गुण:' इत्येवमादौ || 'प्रमाणमविसंवादि ज्ञानम् ' इत्यत्रापि 'यत्प्रमाणमिति लोके प्रसिद्धम्, तदविसंवादि ज्ञानमेवेति विज्ञेयम्' इति तात्पर्यार्थः । काव्येऽपि एपैव शैली । यथा-' -' इयं गेहे लक्ष्मीः' इत्यादि ॥ संरम्भ इति । अत्र करिणां कीटव्यपदेशेन तिरस्कारः, तोयदानां च शकलशब्दाभिधानेनादरः । सर्वस्येति । यस्य कस्यचित्तृच्छप्रायस्येति अवहेला । जातेश्व मात्रशब्दविशिष्टत्वे • नावलेपः हेलाशब्दाभिधानेनाल्पताप्रतिपत्तिरित्येतत्साधनतया कविनोपनिबद्धम् । असंरच्धवानित्यत्र वविमृष्टत्वविधेयांशत्वं प्रामादिकं तच्चानन्तरमेव दर्शितम् । पुनरविमृष्टविधेयांशत्वमेवाह – अत्र योऽसाविति । (ऐतदेव द्रढयितुं निदर्शयति-त्वत्कार १. 'त्वक् तारवी निं' इति पाठो भवेत्. २. छन्दोनुरोधेन विधेयस्य गेहस्य प्राक्प्रयोगः प्रतिभाति. ३. कुम्भा इत्यर्थः. १. 'एतदेकमाचार्यस्य मङ्गलार्थ मृष्यताम्' इति हि महाभाष्ये पाठः २. अयं धनुश्चिहान्तर्गतपाठः 'संरम्भ इति' इत्यादि ग्रन्थात्प्राक्तनो भवेत्. तारवी नि' इति भवेत्. ३. 'त्वक्
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy