SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १५२ काव्यमाला । अत्रैकवचनेन भगवतीं संबोध्य प्रसादसंबन्धेन यस्तस्यां बहुत्वनिर्देश: स वचनस्य । 'कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् । किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते ॥ अत्र कारकस्य । 'न च तेऽहं कृतवत्यसंमतम्' इति तु युक्तम् । यथा च'चारुता वपुरभूषयदासां तामनूननवयौवनयोगः । तं पुनर्मकरकेतनलक्ष्मीस्तां मदो दयितसंगमभूषः ॥' अत्र शृङ्खलाक्रमेण कर्तुः कर्मभावः । कर्जन्तरं च यथोपक्रान्तं तथा न नियूंढम् । 'तमपि वल्लभसङ्गः, इति युक्तम् । 'तव कुसुमशरत्वं शीतरश्मित्वमिन्दो यमिदमयथार्थ दृश्यते मद्विधेषु । विसृजति हिमगभैह्निमिन्दुमयूखै स्त्वमपि कुसुमबाणान्वज्रसारीकरोषि ॥' अत्र क्रमस्य । यथा वा 'अकलिततपस्तेजोवीर्यप्रथिमि यशोनिधा__ ववितथमदाध्माते रोषान्मुनावभिधावति । अभिनवधनुर्विद्यादर्पक्षमाय च कर्मणे स्फुरति रभसात्पाणिः पादोपसंग्रहणाय च ॥ णनयेन विधेयतया प्राधान्यात्समासानुपपत्तिदोषोऽपि परिहृतो भवति । यथा च'वरं कृतध्वस्तगुणादत्यन्तमगुणः पुमान् । प्रकृत्या ह्यमणिः श्रेयानालंकारच्युतोपलः ।।' एवम्-'खमिव जलं जलमिव खं हंस इव शशी शशीव खलु हंसः । कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ॥' इत्यादौ द्रष्टव्यम् ॥ अकलितेति । अत्र ‘पादोपसंग्रहणाय' इति पूर्व वाच्यम् । एवमन्येऽपि भेदा अभ्यूह्याः । ननु कर्तृप्रक्रमभेदोऽपीह कस्मानोपदर्शितः । असंभवादिति ब्रूमः । यत्तु क्वचित्कविभिः प्रयुज्यमानो दृश्यते स कर्तृ. .
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy