SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १४७ ३ अध्यायः] काव्यानुशासनम् । यथा'प्रागप्राप्तनिशुम्भशांभवधनुर्द्वधाविधाविर्भव क्रोधप्रेरितभीमभार्गवभुजस्तम्भापविद्धः क्षणम् । उज्ज्वालः परशुर्भवत्वशिथिलत्वत्कण्ठपीठातिथि__ येनानेन जगत्सु खण्डपरशुर्देवो हरः ख्याप्यते ॥' अत्र क्रोधाभावे पतत्प्रकर्षत्वं नास्ति । • समाप्तपुनरात्तत्वं यथा- 1 'ज्योत्सा लिम्पति चन्दनेन स पुमान्सिञ्चत्यसौ मालती मालां गण्डजलैर्मधूनि कुरुते स्वादून्यसौ फाणितैः । यस्तस्य प्रथितान्गुणान्प्रथयति श्रीवीरचूडामणे.. स्तारत्वं स च शाणया मृगयते मुक्ताफलानामपि ॥' अत्र चूडामणेरिति समाप्ते वाक्ये तारत्वमित्यादि पुच्छप्रायं पुनरुपात्तं न चमत्करोति। क्वचिन्न गुणो न दोषः । यत्र न विशेषणमात्रदानार्थ पुनर्ग्रहणमपि तु वाक्यार्थान्तरमेव क्रियते । यथा-'प्रागप्राप्त-' इति । रोलौंपे उत्वादिना उपहतौ च विसर्गस्याभावोऽविसर्गत्वम यथा 'धीरो विनीतो निपुणो वराकारो नृपोऽत्र सः ।, . .. यस्य भृत्या बलोसिक्ता भक्ता बुद्धिप्रभान्विताः ॥' — हतं लक्षणच्युतं यतिभ्रष्टं वा लक्षणानुसरणेऽप्यश्रव्यमप्राप्तगुरुभावान्तलघु रसाननुगुणं च वृत्तं यत्र तद्भावो हतत्तत्वम् ।। यथा-: .. 'अयि पश्यसि सौधमाश्रितामविरलसुमनोमालभारिणीम् ।' ... अत्र वैतालीययुग्मपादे लवक्षराणां षण्णां नैरन्तयं निषिद्धमिति ल. क्षणच्युतम् । . '. 'एतासां राजति सुमनसां दाम कण्ठावलम्बि ।' : 'कुरङ्गाक्षीणां गण्डतलफलके स्वेदविसरः ।. . . . .,
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy