SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ३ अध्यायः] काव्यानुशासनम् । १३३ हमधुवतानाम् । पुस्कोकिलानां सहकारंवन्धुर्मदस्य कालः पुनरेष एव ॥' 'मनोऽधिकं चात्र विलासलास्ये प्रेढासु दोलासु च सुन्दरीणाम् । गीते च गौरीचरिता वसन्ते पूजाप्रपञ्चे च मनोभवस्य ॥ 'पुंस्कोकिलः कूजति पञ्चमेन वलाद्विलासा युक्तेः स्फुरन्ति । स्मरो वसन्तेऽत्र नवैः प्रसूनैः खचापयष्टेर्घटनां करोति ॥' 'पिनद्धमाहारजतांशुकानां सीमन्तसिन्दूरजुषां वसन्ते । स्मरीकृते प्रेयसि भक्तिभाजां विशेषवेषः खदते वधूनाम् ॥' 'अयं प्रसूनो रकर्णिकारः पुष्पप्रपश्चाश्चितकाञ्चनारः । विजृम्भणाकोविदकोविदारः कालो विकासोद्धतसिन्धुवारः ॥' 'रोहीतकाम्रातक किंकराता मधूकमोचा सह माधवीभिः । जयन्ति शोभा जनकश्च शाखी सशेखरः पुष्पभरैर्वसन्ते ।।' 'यो माधवीमुकुलदृष्टिषु वेणिवन्धो यः कोकिलाकलरुतेः कथने च लाभः । पूजाविधिदमनकेन च यः स्मरस्य तस्मिन्मधुः स भगवान्गुरुरङ्गनानाम् ॥' 'नालिङ्गितः कुरवकस्तिलको न दृष्टो नो ताडितश्च चरणैः सुदृशामशोकः । सिक्तो न वक्रमधुना बकुलश्च चैत्रे चित्रं तथापि भवति प्रसवावकीर्णः ॥' 'चैत्रे चित्रौ रक्तनीलावशोको खीशोकस्तत्तृतीयश्च पीतः । जैत्रं तन्त्रं तत्प्रसूनान्तरेभ्यश्चेतोयोनेभूर्भुवःस्वस्त्रयेऽपि ।' 'गूवाकानां नालिकेरीद्रुमाणां हिन्तालानां पाटलीकिंशुकानाम् । खजूरीणां तालताडीतरूणां पुष्पापीडन्यासहेतुर्वसन्ते ॥' वायुश्चात्र दक्षिणः । यथा-'चुम्बलङ्कावनालीर्मुहुरलकलता लासयन्केरलीनामन्धीधम्मिल्लवन्धान्सपदि शिथिलयद्वेल्लयन्नागवल्लीः । उद्दामं दाक्षिणात्यो मलितमलयजः सारथिनिकेतोः प्राप्तः सीमन्तिनीनां मधुसमयसुहृन्मानचौरः समीरः ॥' शुक्रः शुचिश्व ग्रीष्मः । यथा--'विकासकारी नवमालिकानां दलच्छिरीषप्रभवाभिरामः । पुष्पप्रदः काश्चनकेतकीनां ग्रीष्मोऽयमुल्लास.."धातकीकः ॥"खजूरजम्वूपनसाम्रमोचप्रियालपूगीफलनारिकेलैः । द्वन्द्वानि खेदालसतामपास्य रतानुबन्धानमिहाद्रियन्ते ॥' 'स्रोतास्यम्भासि सकूपकानि प्रपाः कठोरेऽहनि पान्थपूर्णाः । शुचौ समभ्यर्चितसक्तुधाने प्रागेव सायं च वहन्ति मार्गाः ॥'यत्कायमानेषु दिनार्धनिद्रा यत्नानकेलिर्दिवसावसाने । यद्राविशेषे सुरतावतारः स मुष्टियोगो घनघर्ममाथी॥' 'या चन्द्रिका चन्दनपङ्कहया या जालमार्गानिलवीचिमाला। या तालवृन्तैरुदविन्दुदृष्टिर्जलाञ्जलिं सा शुचये ददाति।।' 'कर्पूरचूर्ण सहकारभङ्गस्ताम्बूलमाईक्रमुकोपकप्तम् । हाराश्च तारास्तनुवस्त्रमेतन्महारहस्यं शिशिरक्रियायाः॥' 'मुक्तालताश्चन्दनपङ्कदिग्धा मृणालहारानुसृता जलार्द्राः । खजश्व मौलौ स्मितचम्पकानां ग्रीष्मेऽपि सोऽयं शिशिरावतारः ॥' अत्र हि-पच्यन्त इव भूतानि ताप्यन्त इव पांसवः । कथ्यन्त इव तोयानि ध्मायन्त इव वाद्रयः ॥' 'एण्यः स्थलीषु मृगतृष्णिकया हियन्ते स्रोतस्तनुत्वजनिता जलवेणिवन्धाः । ताम्यत्तिमीनिवे सरांसि जलस्य शोषाद्वद्धारघट्टघटिकावलयश्च कूपाः ॥' 'करभाः शरभाः सरासभाः मदमायान्ति भजन्ति वि. क्रियाम् । करवीरकरीरपुष्पिणीः स्थलभूमीरधिरुह्य रासते ॥' 'सहकाररसार्चिता रसाला जलभकं फलपानकानिमन्थाः (१)। मृगलावरसाश्रितं (2) 'दुग्धं स्मरसंजीवनमौषधं १. स्यन म्भासि' स्यात्. २. 'क्वथ्यन्त' स्यात्. ३. 'नि च' स्यात्,
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy