SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ३ अध्यायः काव्यानुशासनम् । स्थायिभावानां यथा 'संप्रहारे प्रहरणैः प्रहाराणां परस्परम् । छणत्कारैः श्रुतिगतैरुत्साहस्तस्य कोऽप्यभूत् ॥' अत्रोत्साहस्य स्थायिनः ।। यत्रापि स्वशब्देन निवेदितत्वमस्ति तत्रापि विशिष्टविभावादिप्रतिपादनमुखेनैव रसादीनां प्रतीतिः । स्वशब्देन सा केवलमनूद्यते । यथा'याते द्वारवतीम्-' इत्यादि । अत्र विभावानुभाववलादुत्कण्ठा प्रतीयत एव । सोत्कण्ठः शब्दः केवलं सिद्धं साधयति । उत्कमित्यनेन तूक्तानुभावाकर्पणं कर्तुं सोत्कण्ठशदः प्रयुक्त इत्यनुवादोऽपि नानर्थकः । व्यभिचारिणां यथा-- 'सत्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे सत्रासा भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि । सेा जडुसुतावलोकनविधौ दीना कपालोदरे पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायास्तु वः ॥' अत्र ब्रीडादीनाम् । 'कचित्संचारिवर्जम्' इति वचनात्कचिन्न दोपः। यथा-- 'औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना हिया तैरतबन्धुवधूजनस्य वचनै ताभिमुख्यं पुनः । दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे संगमे संरोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः ॥' अत्रौत्सुक्यशब्द इव तदनुभावो न तथा प्रतीतिकृत् । अत इव 'दू. रादुत्सुकम्-' इत्यादौ ब्रीडाद्यनुभावानां विचलितत्वादीनामिवोत्सुकत्वानु 'स्वशब्दाः नारादेर्वाचकाः मारादयः शब्दाः' इत्युक्तम् , ' तत्प्रतिक्षिप्तम् ॥ नान १. 'ठण' 'मण' वा काव्यप्रकाशे.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy