SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ २ अध्यायः] काव्यानुशासनम् । . यथा 'वाणीरकुडमुड्डीणसउणिकोलाहलं सुणन्तीए । घरकम्मवावडाए वहूए सीदन्ति अगाई ।' अत्र 'दत्तसंकेतः कश्चिल्लतागहनं प्रविष्टः' इति वाक्यात् 'सीदन्त्य. गानि' इति वाच्यमेव सातिशयम् । क्वचित्परागत्वेन यथा 'अयं स रसनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीविसंसनः करः ।। अन शृङ्गारः करुणस्याङ्गम् । नितम्बस्थले मध्येऽस्यास्त्रिवलीतरङ्गाविषमे निःस्पन्दतामागता । मदृष्टिस्तृषितेव संप्रति शनैरारुह्य तुङ्गौ स्तनौ साकाझं मुहुरीक्षते जललवस्पन्दिनी लोचने ॥' अत्र हि नायि. काकरानुवर्तमानखात्मप्रतिकृतिपवित्रितचित्रफलकालोकनाद्वत्सराजस्य परस्परास्थावन्यरूपो रतिस्थायिभावो विभावानुभावसंयोजनावशेन चर्वणा इति (2) आरुह्य इति प्रा. धान्येनात्र रसो व्यङ्ग्यः । एवं भावतदाभासादीनामुत्तमकाव्यप्रभेदतया उदाहरणानि ज्ञेयानीति ॥ सातिशयमिति । तथा हि । गृहकर्मव्यापृताया इत्यन्यपराया अपि । वध्वा इति सातिशयलव्धा (2) पारतत्र्यवद्धाया अपि । अङ्गानीत्येकमपि तादृशमङ्गं यद्गाम्भीर्यावहित्यवशेन संवरीतुं पारितम् । सीदन्तीत्यास्तां गृहकर्मसंपादनं स्वात्मानपि धर्तुं न प्रभवति । गृहकर्मयोगे च स्फुटं लक्ष्यमाणानीति अस्माद्वाच्यादेव सातिशयमदनपरतन्त्रताप्रतीतिरित्यर्थः । पराङ्गत्वेनेति । परस्परसमवेतदाभासभावप्रशमभावोदयभावसंधिभावशवलतारूपस्य भावस्य वाक्यार्थीभूतस्य अङ्ग रसा दिवस्वलंकाररूप व्यायं तस्य भावस्तत्त्वम् । तेनेति रसेन । उत्कर्षीति । रसनां मेखला संभोगावसरे ऊर्च कर्पतीति । शृङ्गार इति । समरभुवि पतितकरावलोकनेन प्राक्तनसंभोगवृत्तान्तः स्मर्यमाण इदानी विध्वस्ततया यतः शोकविभावतां प्रतिपद्यते अतः करुणस्याङ्गतां याति । यथा च–'तव शतपत्रमृदुताम्रतलश्चरणश्चलकलहंसनूपुरकल .. १. 'वानीरकुजोडीनशकुनिकोलाहलं शृण्वत्याः। गृहकर्मव्यापृताया वध्वाः सीदन्त्यङ्गानि ॥' इति च्छाया. २. 'व्यङ्ग्यात्' इति काव्यप्रकाशोक्तमेव वरं प्रतीयते. १. 'प्रस्यन्दिनी' स्यात्. २. 'स्थावन्धरूपो' स्यात्.. ३. 'मपि न ताह' स्यात.. , ४. 'स्तत्वं तेनेति । रसनोत्कीति' स्यात्. १४
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy