SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ २ अध्यायः ] रसभावानभिधाय तदाभासानाहनरिन्द्रियेषु तिर्यगादिषु चारोपाद्रसभावाभासौ । निरिन्द्रिययोः संभोगारोपणात्संभोगाभासो यथा'पर्याप्तपुष्पस्तवकस्तनीभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यः । लतावधूभ्यस्तरवोऽप्यवापुर्बिनम्रशाखाभुजबन्धनानि ||' काव्यानुशासनम् । Mahigay विप्रलम्भारोपणाद्विप्रलम्भाभासो यथा -~ My 'वेणी भूतप्रतनुसलिला ताम्यती तस्य सिन्धुः पाण्डुच्छायातटरुहतरुभ्रंशिभिः शीर्णपर्णैः । सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती कार्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥' भावाभासो यथा 'गुरुगर्भभरकान्ताः स्तनन्त्यो मेघपङ्कयः । अचलाधित्यकोत्सङ्गमिमाः समधिशेरते || तिरश्रोः संभोगाभासो यथा 'मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां खामनुवर्तमानः । शृङ्गेण संस्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ॥' यथा च--- 'ददौ सरः पङ्कजरेणुगन्धि गजाय गण्डूपजलं करेणुः । अपभुक्तेन विशेन जायां संभावयामास रथाङ्गनामा ॥' विप्रलम्भाभासो यथा --- 'आपृष्टासि व्यथयति मनो दुर्बला वासरश्री रेखालिङ्ग क्षपय रजनीमेकिका चक्रचाकि । १०१. - वेशाद्रोमाञ्च यथा--- (वेन्दावन्दाभिमुखम् ।) 'तद्वाभिमुखं मुखं विनमितं दृष्टिः कृता. पादयोस्तस्यालाप कुतूहलाकुलतरे श्रोत्रे निरुद्धे मया । पाणिभ्यां च तिरस्कृतः सपुलकः स्वेदोद्गमो गण्डयोः सख्यः किं करवाणि यान्ति शतधा यत्कचुके संघयः ॥ मिथ्यावे १. 'निरिन्द्रि' स्यात्. २. 'तामतीतस्य ( ? )' स्यात्. १. लेखकप्रमादलिखितं भवेत्. २. 'मध्यावेशा' स्यात्.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy