SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ पं. जुगलकिशोर मुखार "युगवीर" व्यकित्व एवं कृतित्व - जुगलकिशोरं युगवीरं प्रणमामिसदामुदा सरसावा सरसे सुरम्य नगरे-जातो महान्धार्मिकः। जुगलकिशोरेति विख्यातः नत्यू भई देव्यः सुतः ॥ १ ॥ शुद्धबुद्धिः जगन्मान्यः पण्डितः पुण्यसाधकः। मुख्तारकर्मकर्ता तु साहित्ये यो विलक्षणः ॥ २॥ सकलवाङ्गमय शुद्धस्वरूप हि-कृत परीक्षण ग्रन्थ परीक्षणैः। रचितवान्बहुशोधनिबन्ध वैः कृत प्रशस्त समीक्षविषां बुधैः॥३॥ कर्मठः साहसी धीरः निर्भीकः कवि कर्मवित् । शुद्धभावयुतः कर्ता ग्रन्थानां सुसमीक्षकः॥ ४॥ भाष्यकर्ता हि ग्रन्थानां-वीरशासन प्रसारकम् । वाङ्गमयाचार्ययुगवीरं प्रणमामि सदा मुदा॥ ५॥ डॉ. नेमिचन्द्रो जैनः प्राचार्य गुरूकुल खुरई भावारजलिः श्रीयुक्तः प्रतिभायुतः सुसरलो यो नैष्ठिको भास्वरः। नैपुण्यं वहतिस्म ईक्षणविधौ नैकेषु शास्त्रेषु यः। श्रुतदेवीतनयोबुधः जिन-गवी सेवावती साधक: आचार्यों मुखतार पण्डितमणिः जयता च चिरं भावकः॥१॥ श्रीमन् जुगलकिशोराय 'युगवीर'-यशस्विने। शब्दरूपो मया शुद्धो भावाजलि: समर्पते ॥ २॥ -डॉ. भागचन्द्रो जैनो भागेन्दुः' निदेशकः राष्ट्रीय प्राकृताध्ययन संशोधन संस्थानस्य श्रवणबेलगोला
SR No.010670
Book TitleJugalkishor Mukhtar Vyaktitva evam Krutitva
Original Sutra AuthorN/A
AuthorShitalchandra Jain, Rushabhchand Jain, Shobhalal Jain
PublisherDigambar Jain Samaj
Publication Year2003
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy