SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ दोदसी गावातुं स्तवन. (१११/ नात्मा, शिष्याने कसमन्वितः ॥ ५ ॥ शब्दशासादिशास्त्रागां, वेत्ता शिष्यगणान्वितः ॥ जिनादिविजयादानस्तस्य शिष्यः सुरूपमाक् || ६ || कर्नप्रकृतिमभूविशाल तत्वविचारवित् ॥ उत्तमाद्दिजयस्तस्य शिष्योऽभूद् भूरिशिष्यकः ॥ ७ ॥ तस्य पादयुगां भोजभृंगतुल्येन चारुगा || पद्मविजयशिष्येण, स्वपरानुग्रहाय वै ॥ ८ ॥ नंदो वेदस्तथा नागचंद्राविति च वत्सरे ॥ वसंतपंचमीघत्रे, विक्रमाद् बुधवासरे || ९ || मया वीरस्तवस्यायं, कृतो बालाचवोधकः ॥ गुरुप्रसादतः सम्यग् गंभीरस्याल्पबुद्धिना ॥ १० ॥ त्रिभिर्विशेषकं ॥ श्रीविजय जिनेंद्राख्यमुरे राज्ये कृतोद्यमः ॥ स्थित्वा गच्छाधिनाथस्य, राजधन्यपुरे वरे ॥ ११ ॥ यत्किचितिथं प्रोक्तं मतिमांचादजानता ॥ तत्सर्वं विबुधैः शोध्यं, विधाय मयि सत्कृपां ॥ १२ ॥ चीरस्य शासनं यावद्, वर्तते विश्वदीपकं ॥ तावद्वालावबोधो यं तिष्ठताच्छुद्धवासनः ॥ १३॥ ५ ॥ इति ढकमतनिराकरणरूपा श्रीवीरजिनस्तुतिः संपूर्णा ग्रंथाग्रंथ ८३८ अक्षर ८ समग्र चालाववोध मीलने ग्रंथाग्रंथ ३०७२ अक्षर १८ सूत्र ग्रंथाग्रंथ २२८ अक्षर ५. उमयोर्मिलने ग्रंथाग्रंथ ३३०० अक्षर- २३ 193 " ॥ इति महोपाध्यायश्रीमद्यशोविजयगणिविरचितं श्रीमहावीर जिनस्तुतिगर्भितं ढुंढकमतनिराकरणरूपं सार्द्धशतगाथास्तवनम् ॥
SR No.010663
Book Title125 150 350 Gathaona Stavano
Original Sutra AuthorN/A
AuthorDanvijay
PublisherKhambat Amarchand Premchand Jainshala
Publication Year
Total Pages295
LanguageGujarati, Hindi
ClassificationBook_Devnagari, Worship, & Religion
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy