________________
१/२९॥ शाकीपलालदिवा इस्वश्च । ७।२।३० ॥ विष्वचो विषुव । ७।२।३१ ॥ लक्ष्म्या अनः । ७ । २ । ३२ ॥ प्रज्ञाश्रद्धा_वत्तर्णः । ७।२। ३३॥ भोईयश० ज्योत्स्नादिभ्योऽण् । ७।२ । ३४ ॥ सिकताशर्कराते । ७।२।३५ ॥ इलश्च देशे । ७।२। मिः । ७ । २ । ३७ ॥ काण्डाण्डमाण्दादीरः ।
18अष्टाध्य ॥२१॥
७।२।३८ ॥ कच्छवा डुरः।७।२।३९ ॥ दन्तादुन्नतात् । ७ १२॥ ४० ॥ मेधारयानवेरः ।।२।४ ॥ कृपाहृदयादालुः । ७॥२॥४२॥ केशादः ७२॥४३॥ मण्यादिभ्यः । ७।२। ४४ ॥ हीनात्स्वानादः । ७।२।४६ ॥ अभ्रादिभ्यः । ७।२।४६ ॥ अस्तपोमायापेधास्त्र जो विन् । ७।२ । ४७॥ आमयादीर्घश्च । ७।२। ४८ ॥ स्वामिन्नीशे । ७।२। ४९ ॥ गोः । ७।२।५० ॥ ऊर्जा विन्वावस् चान्तः । ७।२। ५१ ॥ तमिस्त्रार्णवज्योत्स्नाः । ७। २ । ५२ ॥ गुणादिभ्यो यः । ७।२॥५३॥ रूपात्मशस्ताहतात् । ७।२।५४ ॥ पूर्णमासोऽण् । ७।२।५५ ॥ गोपूर्वादत इकण् । ७ । २ । ५६ ॥ निष्कादेः शतसहस्रात् । ७।२।५७ ॥ एकादेः कर्मधारयात् । ७।२।५८ ॥ सर्वादेरिन् ।७।२।५९ ॥ प्राणिरवादस्वाङ्गावद्वग्निग्यात् । ७।२१६०॥ वातातीसारपिशाचाकश्चान्तः । ७।२।६१ ॥ पूरणादयसि । ७।२।६२ ॥ सुखादेः । ७।२।६३॥ मालायाः क्षेपे । ७।२।६४ ॥ धर्मशीलवर्णान्ताव १७॥२६५॥ वाहादेवलात् । ७।२।६६ ॥ मन्माजादेनोम्नि । ७।२।६७ ॥ हस्तदन्तकराज्जातौ । ७। २ । ६८ ॥ वर्णाद् ब्रह्मचारिणि । ७ । २ । ६९ ॥ पुष्करादेर्देशे । ७।२।७० ।। सूक्तसानोरीयः । ७।२१७१॥ लुब्वाध्यायानुवाके । ७।२।७२ ॥ विमुक्तादेरण । ७।२।७३ ॥ घोपदादरिकः । ७। २।७४ ॥ प्रकारे जातीयर् । ७।२।७५॥ कोऽवादेः।७।२।७६ ॥ जीर्णगोमूत्रावदातसुरायवकृष्णाच्छाल्याच्छादनसुराहिबीहितिले ।७।२ । ७७॥
भूतपूर्वे प्रचरट् । ७ । २ । ७८ ॥ गोष्ठादीनन् । ७।२।७९ ॥ षष्ठया रूप्यचरट् । ७ । २ । ८० ॥ व्याश्रये तसुः । ७। २ । ८१॥ रोगात्मतीकारे ।। है।७२८२ ॥ पर्यभेः सौभये । ७।२। ८३ ॥ आधादिभ्यः । ७।२।८४ ॥ क्षेपातिग्रहाव्यथेष्वकर्तुस्मृतीयायाः। ७ । २। ८५ ॥ पापडीयमानेन ।
। ७ । २ । ८६ ॥ प्रतिना पश्चन्याः ।७ । २ । ४७ ॥ अहीयरहोऽपादाने । ७ । २ । ८८ ॥ किमयादिसर्वाधवैपुल्यवहोः पित्तस् ।७।२ । ८९ ॥ इतोऽतः कुतः । ७ । २ । ९० ॥ भवत्वायुष्मदीर्घायुदेवानांप्रियैकार्थात । ७ । २ । ९१ ॥ त्रप् च। ७। २ । १२ ॥ ककुत्रात्रेह । ७ । २ । ९३ ॥ सप्तम्या: । ७।२ । ९४ ॥ किंयसत्सवकान्याकाले दा । ७ । २ । ९५ ॥ सदाऽधुनेदानींतदानीमेतहि । ७ । २ । ९६ ॥ मयोऽयपरेयष्यादि । ७ । । ९७ ॥ पूर्वापराघरोत्तरोन्यान्यतरेतरादेयुस् । ७।२ । ९८ ॥ उभयान घुस् च । ७।२।९९ ॥ ऐपमः परुत्परारि वर्षे । ७।२।१७० ॥ अनद्यतने हिः।७।२।१०१॥ प्रकारे था ।७।२।१०२ ।। कथामित्यम् ।७।२। १०३ ॥ संख्याया था |७२।१०४॥ विचाले च ।७।२।१०।। वैकादध्यमन् ।७।२।१०६॥ द्विवेमले गौ वा ७।२।१०७॥ तद्वति धण १२ । १०८ ॥ वारे कृत्वस्
॥२१॥
reveraavrt.